SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सो सदैववत्स स- मुंघमां त्वमतो रक्ष प्रष्टव्यं तत्र यद्भवेत् // किमपि तन्ममैव त्वं सर्व प्रच्छ सविस्तरम् / / 99 // सदयवत्स इत्युक्त्वा बलात्कारेण सत्वरम् // बन्धनं कामसेनाया दूरीकृत्य मुमोच ताम् // ततो यावत्तलारक्षस्तं मारणाय धावति // लोहच्छरिकया छिन्ना वत्सेन तस्य नासिका // 801 // ka रेऽष्ट दययैव त्वं जीवन् मुक्तोऽसि केवलम् // यतो रंकस्य घातेन ममापकीर्ति रेव स्यात् // 802 // अथ त्वं स्वमुखं लात्वा द्रुतं मिल कुटुम्बकम् // जीवन् सन्नन्यथैवाद्य मरणं ते भविष्यति // 803 // - गत्वा कथय ते राज्ञे चौरस्तु मिलितः स्वयम् / अस्तीत्युक्त्वा कुमारस्तु तत्रैव निर्भयः स्थितः 804 तस्याथ नासिकाछेदं निशम्य नागराः जनाः॥ केऽपीति कथयामासु हृष्टाः सन्तः परस्परम् // 805 // इदं तु सुंदरं जातं दुष्टोऽयं रक्षकः सदा // बलात्कारेण लोकाना महरद् वृषभादिकम् // 806 // अथ रक्षो नृपं गत्वा दर्शयामास स्वं मुखम् // राज्ञा पृष्टं तलारक्ष जातमिदं तवापि किम् 807 तलारक्षोऽपि सर्व तज्जगाद नृपतेः पुरः॥ तन्निशम्य बभूवाथातीव रुष्टो नराधिपः // 808 // बहुकटकसंयुक्तं स्वसैन्याधिपतिं तदा // कुमारनिग्रहायैव प्राहिणोत्स महीपतिः॥८०९॥ ततः सेनापतिस्तत्र गत्वा स्वकटकेन तम् // संवेष्ट्रय मारणायैव स्वयं युद्धं चकार सः // 810 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy