SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ खर्परेणाथ वार्तायां तं चौरवेषधारिणम् // पृष्टं मित्र निवासःक्व किंच ते नाम विद्यते // 40 // तेनोक्तमह मासन्नग्रामस्थो विकुसंज्ञकः // चौर्येणैव च निर्वाहो नवति मम सर्वदा // 11 // तैरुक्तं तर्हि भोमित्र विकोऽस्माभिः सहाधुना // पुरेऽस्मिन् भार मुद्रोढुं स्वं किं समागमिष्यसि॥४२॥ लोत्रमध्याद् वयं भागं दास्यामस्तेऽपि हर्षतः // निशम्येति वचस्तेषां राज्ञापि स्वीकृतं तथा // 43 // अथैवं मिलिता श्चौरा नगरान्तः प्रविश्य ते॥जग्मुः कांदविकायाश्च मांकुनाम्न्या गृहं द्रुतम् // 44 // सा मांकुः प्रतिपन्नासीत् भगिनीत्वेन तैः सदा // स्वादं स्वादं च तैस्तत्र भक्षिता सुखभक्षिका॥ सुभोजन मिदं भ्रात विको त्वमपि भक्षय // नृपेणोक्तं मयाऽऽकण्ठं भोजनं स्वगृहे कृतम् // 46 // नाधुना भक्षयिष्यामि कुधोऽभावान् मनागपि // तदा पृच्छति मांकुस्तान कोऽय मद्य समागतः४७ चौरै रुक्तं नवीनोऽयं भगिनि चौरवृत्तिकः // अस्माकमत्र मित्रत्वात् मिलितोऽस्ति सहायदः // 48 // तयोक्तमस्य किंनाम नवीनस्याथ विद्यते // तैरुक्तं विकुनामाय मासन्नग्रामवासकः // 49 // चौरशिरोमणि श्वास्ति तदैवं चौरभाषितम् ॥निशम्य सा महाधूर्ता चिंतयामास मानसे // 50 // नूनमेते महामूर्खा जाति विक्रमं नहि // यतोऽद्य भूपतिः कृत्वा प्रतिज्ञा भ्रमति स्वयम् // 51 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy