SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्कन्धे सर्गः६ दौत्याय विचार- . मग्नो // 9 // नलः॥ IFII ISISla II ATHI IIIII केनापि च व्यतिकरण बने प्रपन्ना श्रीभीमभूमिपतिना तदहं न वेनि // 24 // इति निगदति तस्मिन् घूर्णिते राजलोके शयनसमयमुच्चैबन्दिभिर्बोध्यमानः / अनतिनिकटदृष्यादिष्टतद्योग्यशय्यः स्वयमपि शयनीयं भूमिपालः सिषेवे हन्त ! निश्चितमहो! दमयन्त्या निर्भरो मयि महाननुरागः / वेदवाक्यमिव वा कुलजानां सौहृदं विघटते न कदाचित् // 26 // प्रस्तरे लिपिरिव स्थिररूपा सिन्धुवत् क्रमविवर्द्धनशीला / पथ्यवत्परिणती शिवतातिः पातु वो जगति सजनमैत्री || 27 // भाले भास्वत्सहजतिलकं भोजवंशे प्रमूतिर्विद्याधर्या सह परिचयः किन्नरीगीतगोष्ठिः / रूपं तादृक् स च गुणगणो याचितारश्च देवाः तत् किं तावद् नृपतिदुहिता दैवतं सान नारी // 28 // एवं रूपं निरुपमतमं प्रेमराशिं दधाना सा वक्तव्या कथमपि मया तादृशैर्दतवाक्यैः / धिक धिक पापं कठिनमधमं निर्दयं मामधन्यं धिक धिक क्रूराननुचितकृतः कोपिनो लोकपालान् / / 29 // जानन्त्येते मम परिणतिं पुष्कराक्षादयश्चदेषामेव प्रभवति तदा कीदृशी चित्तवृत्तिः / अत्रैवाहं किमु समुचितं नात्मघातं विदध्यां त्यक्त्वा राज्यं न कथमथवा स्यां नु किं त्यक्तशस्त्रः॥३०॥ इतो दूरे व्याघ्रः किमपरमितः पर्वततटी त्वितो देवादेशः क्षितिपतिसुतासौहदमितः / II AISI II IIIIIIIIsle // 39 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy