SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ // 17 // // 18 // // 19 // // 20 // IIIIIIII-IIIFIFTHEIR ISIK अर्घ दत्त्वा नृपचरणयोर्नीलनेत्रद्वयेन प्रोचे तच्च स्फुटकलरवं किन्नरद्वन्द्वमीहक धनुरनुभववर्ज बद्धमुष्टित्वमेकं परगुणहरणं वा यस्य दृष्टं न भूयः / जयति विजयवीरो वीरसेनस्य वंशे स जगति नलनामा निर्मल: सार्वभौमः सार्वभौम ! तव वर्णनाविधौ धूनयन्ति सुधियः शिरांसि यत् / तद् ध्रुवं निबिडयन्ति कर्णयोस्तावकीनगुणपूर्णमान्तरम् इत्थं युवाणमथ तन्मथितारिपक्षः पक्षान्तचन्द्रवदनो मदनोपमाङ्गः / मार्गश्रमापनयनाय स पुष्कराक्षं दचाऽनुजीविषु स सान्ध्यविधि व्यधत्त भूयोऽपि तारकितपुष्करसीम्नि काले हर्षादखिन्नहृदि संसदि संनिषण्णः / तत् तत्प्रमोदजननं किमपि बुवाणः शुश्राव किंपुरुषदम्पतिगीतगानम् निस्पन्दतेऽनुगगनं प्लवतेऽनुपृथ्वि सन्तप्यतेऽनुकरणं हियतेऽनुचेतः / इत्थं तदा तदुदिताद् नवगीतगीतात् श्रोतुर्जनस्य सहसाऽनुभवो बभूव पृष्टः स्वयं नृपतिना च कुतस्त्यमेतद् ? द्वन्द्वं प्रपन्नमिति सोऽपि हि पुष्कराक्षः / भूपाय सुन्दरविहङ्गमवाचि दक्षः सन्देहभङ्गकृतये मिथुनं जगाद विद्याधरेन्द्रदुहिता महितप्रभावा सा केशिनी प्रियसखी च विदर्भजायाः। DIIIIIEITF ITFITE ISIT ISIT FASHIT F TIK // 21 // // 22 // // 23 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy