SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीय स्कन्धे सर्गः३ मकलकलशलीलां प्राप कुत्रापि चन्द्रः स्फुटकुसुमसमत्वं क्वापि नक्षत्रवृन्दम् / वचन जवनिकात्वं वारिदा विद्युतश्च ध्वजपटपटिमानं देवयांनेषु तेषु // 46 // स्वःसिन्धुसीकरकरम्बितगन्धवाहं भारण्डचण्डरवमण्डितदिग्विभागम् / उत्तीर्य दुस्तरतरं तरसा नभस्ते भेजुर्धरावलयसन्निधिमिन्द्रमुख्याः // 47 // इतिश्री माणिक्यदेवसूरिकृते नलायने द्वितीये इत्यस्कन्धे द्वितीयः सर्गः // 2 // दमयन्त्याः स्वयम्वर काले इन्द्रादीनां पृथ्वीपीठगमनम् // 33 // IISHII III द्वितीये दूत्यस्कन्धे तृतीयः सर्गः / II TERI AIIla TII-III III II अत्रान्तरे तिरस्कुर्वन् लक्ष्मी मकरलक्ष्मणः आसीद् रेवातरं पश्यन् श्रुतशीलान्वितो नलः // 1 // तमालतालहिन्तालशालमालूरमालिताः / कदम्बनिम्बजम्बीरजम्बूस्तम्बकरम्बिताः // 2 // करीरकीरवानीरकरवीरविराजिताः / केतकीकुन्दवासन्तीशतपत्री पवित्रिताः चूत चम्पककिङ्किल्लिमल्लिकाबकुलाकुलाः। तस्य प्रविविशुश्चित्तं विचित्रा वनराजयः // 4 // [त्रिभिर्वितस्य विन्ध्याचलोद्देशदर्शनानन्दकन्दलम् / सिषेच वाकसुधासारैस्ततः सचिववारिदः // 5 // शेषकम् ] सरलसरलशाखासक्तशाखामृगौधा हरिणहरिणियथा यथिकाजालभाजः / SHILAISEII III 4
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy