SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ AIIAFllaSIATRI II IRIK ततो युद्धदरिद्रं तद् भूतलं द्रष्टुमक्षमः / असङ्ख्यसङ्ख्यसौख्येप्सुरहमभ्यागतो दिवम् // 36 // तद् वज्रधर! वृत्रारे! बलिन् ! बलिनिसूदन!। अत्र मेने तयोः किश्चिद् भाविपारणकारणम् // 37 // इत्यूचिवांसमाचार्य प्रत्युवाच पुरन्दरः / न कश्चिन्मम सङ्ग्रामसंभवो भगवन्निति // 38 // ततः स निःश्वसन्नुच्चैर्मुनिरूचे निरुत्सवः / यास्यामि पृथिवीपीठं किं वृथात्र स्थितेन मे ? // 39 // कदाचित् कलहायन्ते नृपास्तत्र स्वयम्बरे / ततः पश्यामि तद् युद्धं नृत्यन्नूस्फुरच्छिखः / / 4 / / इत्युक्त्वैव ययौ पृथ्वीं स मुनिः पिशुनः पुनः / बलानिवृत्त्य वृत्रारि द्वारतोऽप्यनुयायिनम् // 41 // श्रुत्वा हरिस्तदथ नारदवारिदस्य भैमीगुणग्रहमयं गलगर्जितं तत् / वीरः स्वयम्वरविलोकनकौतुकेन सजीवभूव भुवमभ्युपगन्तुकामः // 42 // नूनं गतानुगतिकः सकलोऽपि लोकः किं बमहे बहुतरं तरसा रसााः / / दिक्पालमौलिमणयोऽपि तमन्वगच्छन् वैवस्वतश्च वरुणश्च हुताशनश्च // 43 // साचीचक्रे घृताची मुखकमलमलं मजुघोषा सघोषा रम्भा स्तम्भं प्रपेदे सपदि कृतवती मेनका मौनभावम् इत्थं स्वःसुन्दरीणामनुसरति हरौ मानुषी राजपुत्रीं जज्ञे सन्तापचिन्ताकलिमलकलुषं मानसं मानिनीनाम् / / 44 // उद्दण्डैरुत्पताकैरविकलकलशैरुल्लसत्किङ्किणीकैरुल्लोचाढ्यैरुदश्चच्छुचिरुचिरुचिरैश्चारुपर्यङ्कयुक्तैः। विष्वक् मन्दारमालापरिमलमिलितस्फारभृङ्गारवौथैव्योम व्याप्तं विरेजे हरिमनुसरतां व्योमभाजां विमानैः॥ 45 // EFII ADHI AIFI ARISHIARIISISE
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy