SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ना ELI-IIIFFIl जानासि. जगतां वृत्तं नित्यं कामचरः प्रभो ! / भृलोकविपय छिन्धि ममैकं संशयं ततः // 8 // येन युद्धेषु सर्वेषु त्वं साक्षी तेन पृच्छ्यसे / किं कलिप्रिय : मेदिन्यां रणप्रत्यूहकारणम् ? // 9 // किंन सन्ति नरेन्द्राणां कुमाराः केऽपि वंशजाः?। वीर शून्याऽथवा जाता कथं वन्ध्या वसुन्धरा?॥१०॥ यदेतेऽद्यतने काले भूपालाः सुस्थिता इव / स्वर्गश्रियं न वाञ्छन्ति दुर्भगामिव कामिनीम् / / 11 // प्राणांस्तृणाय मन्यन्ते युद्धबुद्धिजुषो भटाः / स्वर्गश्च स्वामिकाय च द्वौ लाभौ च रणाङ्गणे / / 12 / / त्यनचार्मणकायानां दिव्यं वपुरुपेयुपाम् / पूर्व सुभटकोटीनां करोम्यातिथ्यमन्वहम् // 13 // महत्यमपि यत्ते मां नोपसर्पन्ति संप्रति / तेनात्मानमहं मन्ये रक्षितारमिव श्रियः // 14 // अधिकं भान्ति पुष्पाणि पीयमानानि षट्पदैः / विभज्य भुज्यमानानि धनान्यतिथिभिस्तथा // 15 // सा किं श्रीयंत्र नो द्वारं दानकोलाहलाकुलम् ? / अपतत् पक्षिसङ्घातः कीदृशः फलितस्तरुः 1 // 16 // यानि दानविटीनानां दिनान्यायान्ति यान्ति वा / अजातानां मतानां वा तानि जानामि निश्चितम्॥१७॥ इति श्रुत्वा श्रुताम्भोधेर्वाचं प्राचीनवर्हिषः। उवाच वचनं प्रेमव्याकुलः कलहप्रियः // 18 // माधु माधु सुराधीश ! प्रस्तुतं प्राज्ञ ! पृच्छसि / दिष्ट्या धर्मानुबद्धयं वासना तव वासव ! // 19 // इदं च परमैश्वर्य विनयश्चायमीदृशः / सुधियां द्वयमप्येतत् पुरन्दर! दुरुत्तरम् // 20 // स्थाने यदतिथीनां त्वमभावेन विषीदसि / यत् सत्यं कृतकृत्यम्य न्यूनताऽपि तवेयती // 21 // I ISIT ISIFIFIFIEI ISIF II
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy