________________ ॥३शी सर्मः 14 // 34 // // 27 // श्री दमयन्ती समीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् / / // 35 // IIIIIIII-IIIF II II // 36 // इन्दुर्जाद्यहरः स्मरस्तनुधरश्चिन्तामणिश्चेतनः पुंरूपा च सरस्वती शतमखो मानुष्यमुद्राङ्कितः उडुगणपरिमाणं केन शक्यं विधातुं ? नवजलधरधाराः को हि संख्यातुमीशः / क्क नु कणगणनं वा वारिधेर्वालुकानां ? क्व किल नलगुणानां प्राप्यते सुभ्र ! पारः इत्वसौ तब विनोदहेतवे तच्चरित्रकणिका मयोदिता / कन्युफण्ठि ! गमनोसुको धुना किं. प्रियं वद पुनः करोमि ते ? अथ नरपतिपुत्री विस्मिता वाचमूचे खग ! सुकृतिचरित्रं शृण्वतः कस्य तृप्तिः / यदि पुनरपि किश्चित् कर्तुकामः प्रियं मे तदिह मम लिखित्वा नैषधं दर्शयेति खगनखलिखितस्य क्षमापतेः साऽपि रूपं निरुपमरमणीयं मन्मथार्ता निरूप्य / श्रमजलकलिताङ्गी कम्पमाना वरोरुः स्वमथ झटिति हारं तस्य कण्ठे चकार अथ जय जय भद्रं जीव जीवेति जल्पन् ननु किमिदमिति द्राक तामपृच्छद् विहङ्गः / सजलनयनपक्ष्मासन्नकण्ठी च साऽपि स्मरपरवशचित्ता मुक्तलजं जजल्प तन्मुश्च मोहमिह हंस ! गृहाण हारं यस्यैप तस्य भवताऽपि समर्पणीयः। कोऽयं कृतस्य करणेऽपि परिश्रमस्ते ? मा दिव्यदर्शन ! भजिष्यसि निष्फलत्वम मा मे विचिन्तयसि कश्चन बालभावं न त्वं भविष्यसि मृषा तदलं विचिन्त्य / BEII AISII AIIIIIIIIII AISEISTRIE // 37 // // 38 // // 39 //