________________ DIII-IIIIIITHIATRII ताबा गृह्यतामयमायुष्मन् ! निजदासः क्रमागतः। श्रुतशीलं नलायेति स सालंकायनो ददौ // 23 // स्वयं वृद्धनरेन्द्रेण वृद्धामात्यः समं ययौ / नलस्त्वनुययौ सर्वान् पादचारी चिरं रुदन् // 24 // तदेतच्चरमं वत्स ! चुम्ब्यसे परिरभ्यसे / ममैव शपथास्तिष्ठ नागन्तव्यमतः परम् // 25 // इति श्रीवीरसेनेन स्वयमेव निवर्तितः / समागत्य गृहं तस्थौ स मासं विलपन्निति // 26 // युग्मम् / तत् तातदत्तताम्बूलं नत् तातेन सहाशनम् / म्मरन् वज्रसमान! त्वं न किं हृदय ! दीयसे? // 27 // ततश्च श्रुतशीलेन मन्त्रिणा प्रतिबोधितः / शिथिलीकृतशोकः सन् राजकार्याणि दृष्टवान् // 28 // कृत्वा द्विग्विजयं वीरः सर्व निर्जित्य राजकम् / चकार निषधोद्देशान् जयस्तम्भविभूषणान् // 29 // नानाधर्मपरायणः प्रतिदिनं नानाविधैरुत्सवै नोपायनपाणिभिः प्रमुदितैराराध्यमानो नृपैः / / नानाराजसुतासहस्रललितव्यापारपारङ्गतः श्रीमान् संप्रति राजपुत्रि ! कुरुते राजा स राज्यं नलः // 30 // क्षारो वारिनिधिः क्षयी शशधरो भिक्षाचरः शङ्करः शक्रो दुश्यवनः सरश्च वितनुः श्यामश्च दामोदरः। नागेन्द्रो विषभृद् विधिश्च जरठः काष्ठं च कल्पद्रुमो निर्दोषः पुनरेक एव जयति श्रीवीरसेनात्मजः // 31 // तिष्ठन्त्येव कलिङ्गबङ्गमगधश्रीगौडचौडावनीकर्णाटद्रविडप्रभुप्रभृतयो भूमीभृतः कोटिशः / गीर्वाणाश्च फमाभृतश्च शतशः किं वा बहु ब्रूमहे ! रूपे भूतभवद्भविष्यति जने नान्यो नलस्पर्द्धया // 32 // देवः कोपि स विश्ववीरविजयी राजेन्द्रचूडामणिदृष्टो येन नलः किमन्यदपरं साक्षात्कृतस्तेन हि /