________________ प्रथमस्कन्धे सर्गः 14 // 26 // दमयन्तीसमीपे कृतं पक्षीराजेन / नलनृपस्य वर्णनम् // IIIIIIIIIIIIIIFIFIE ISFIE तथेति वचनं तस्य प्रतिश्रुत्य महीपतेः / स गत्वा नलमित्यूचे गिरा गम्भीरधीरया // 9 // परोपकारवीरस्य गम्भीरस्य यशस्विनः / कुमार! जगदाधार ! पितृभक्तिः कथं न ते? // 10 // पुत्रवानपि वृद्धोऽपि यदयं संयमोत्सुकः / वहत्यद्यापि भूभारं महाराजः पिता तब // 11 // तदेहि क्रियतां वाक्यमङ्गीकुरु धुरं भुवः / त्वया पुत्रेण तातस्ते पिपर्तु खमनोरथान् // 12 // इत्युक्त्वा शीघ्रमुत्थाप्य नलं कमललोचनम् / आनिनाय नतग्रीवं पितुरग्रे त्रपाकुलम् // 13 // कथं त्यजति मां तात ! किं विराद्धं मया गुरोः 1 / राज्यभारक्षमो नाहं देव एवात्र युज्यते / // 14 // इत्यादि बहु जल्पन्तं निःस्पृहं पुरुषर्षभम् / सिंहासने समारोप्य मन्त्री छत्रमधारयत् // 15 / / युग्मम् / चकार तिलकं तस्य वीरसेननृपः स्वयम् / अन्ये गृहीतभृङ्गाराः सिषिचुस्तीर्थवारिभिः // 16 // प्रणेमुरभितः सर्वे नृपसामन्तमन्त्रिणः / अश्रूयत नभोवाणी व्यक्तवर्णा च तद् यथा // 17 // निःशेषोल्लञ्चिन्ता शालिसमुज्वलतरा भृशम् / तव कीर्तिः प्रतापश्च नित्यं राजेन्द्र ! वर्त्तताम् // 18 // ततः सहाश्वहेषाभिः सह वारणवृंहितः। दिव्यदुन्दुभिनिर्घोष विष्वग् बधिरितं नमः // 19 // दीनेभ्यो ववृते दानं मुक्ताः कारानिवासिनः / तुष्टुवुर्बन्दिनो हृष्टा ननृतुश्च कुशीलवाः // 20 // वेणुवीणामृदङ्गानां झल्लरीभेरिनिर्भरः / निनादः सप्रतिध्वानो विजजृम्भे समन्ततः ॥२शा अहोरात्रत्रयार्ध्व महादानपुरःसरम् / प्रतस्थे वनवासाय स तु सान्तःपुरो नृपः // 22 // MIFILATERII IIFII ARISTIALISTEIH