SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ IIC II BHI SIHII ATilla THII A TII अन्यदा वरदानीरवानीरस्वैरमारुताः / विजहार तया साकं स वसन्ते वनस्थली: // 8 // तयोस्तस्य विचित्राणि मृगद्वन्द्वानि पश्यतोः / दृक्पथं प्राप सापत्या काचित् कपिकुटुम्बिनी // 5 // तस्याः प्रबललीलाभिर्वाललालनकेलिभिः / उभयोरभवच्चित्तं निरपत्यतयाऽऽकुलम् पादपेनेव वन्ध्यन राज्येन किमनेन नः ? / इत्यपत्यविहीनौ तौ दुःस्थितौ हृदि तस्थतुः // 11 // तदर्थ तत्परौ नित्यं व्रतस्थौ विजितेन्द्रियौ / चिरं चक्रेश्वरी देवीमुपासामासतुः स्वयम् // 12 // शीर्णपर्णफलाहारौ कुशश्रस्तरशायिनौ / कृतत्रिपवणौ शश्वजापहोमपरायणी // 13 // शङ्खचक्रगदाशार्ङ्गशृङ्गारितचतुर्भुजाम् / पक्षान्ते पक्षिराजस्थामादिशक्तिमपश्यताम् // 14 // (युग्मम् ) देवि ! सेवासमायातदेवासुरनरस्तुते ! / त्रासितारिचमचक्रे ! चक्रेश्वरि ! नमोऽस्तु ते // 15 // अम्ब! त्रिभुवनस्तम्बकादम्बिनि! नितम्बिनि / सिद्धिशालिकरस्थालि! महाकालि! नमोऽस्तु ते // 16 // सर्वपापापहाराच संहाराच दुरात्मनाम् / दौस्यविस्तासाराय नारायणि नमोऽस्तु ते // 17 // इत्युपश्लोकयन्तौ तौ प्रेमगदगदया गिरा / जगाद जगतां माता जङ्गमा कल्पवल्लरी // 18 // प्रीताऽस्मि युवयोर्वत्सौ ! नियमोऽयं समाप्यताम् / मयेव प्रेरितः प्रातः समागत्य शमाम्बुधिः // 19 // चारणश्रमणः श्रीमान् मुनिर्दमनकाभिधः / युवा युवा जवेनैव सशक्त्याऽनुग्रहीष्यति . // 20 / / (युग्मम् ) इत्युक्त्वाऽन्तर्हितायां च तस्यां भुवनमातरि / तौ निशान्तें निशान्तस्थौ निद्रामुद्राममुश्चताम् // 21 // . IIIRHI AIIIIIIIISISIO
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy