SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे सर्गः 9 // 17 // वीरसेनतनय ! स्वयं पुनस्त्वद्गणाः कलभदन्तकान्तकः .. // 33 // ज्योत्स्ना स्वयं च धवला धवलीकरोति गङ्गा स्वयं च विमला विमलीकरोति / इत्थं धरावलयवज्रधर ! स्वयं सा धन्या करिष्यति च कश्चन धन्यमन्यम् ? // 34 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे अष्टमः सर्गः॥८॥ III SHITA || NISHAIHIN हंसी प्रति नलस्य कथनम्, . मुक्तो | राजहंसः तेन कृतं प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः / विदर्भ नृपस्य वर्णनम् // अस्ति निस्तषदाक्षिण्यदक्षिणापथमण्डनम् / विदर्भमण्डलाखण्ड कुण्डलं कुण्डिनं पुरम् // 1 // तत्र चित्रारिवारस्त्रीगीतस्फीतपराक्रमः / प्रतिपक्षचमूभीमो भीमः श्रीमान् महीपतिः // 2 // किं वर्ण्यते स पत्रिंशत् खड्गकोटिमहार्णवः? / प्रभुः सप्ततिलक्षाणां दक्षिणापथनायकः // 3 // तस्य त्रिभुवनाभोगभ्रान्तकीर्तेमहीभुजः। प्रियङ्गुमञ्जरी नाम प्रिया गौरीव धूर्जटेः // 4 // भामिनी कामिनी कान्ता मानिनी दानिनी शुभा। शुद्धा स्निग्धा विदग्धा च मुग्धा च मृगलोचना / / 5 // दाक्षिण्यपुण्यलावण्यशीललीलादिभिर्गुणैः / सधर्मचारिणी रेजे तादृशी तादृशस्य सा // 6 // तया सह मनस्विन्या तस्य वैषयिकं सुखम् / भुञानस्य महीभर्तुः कालः कश्चिद् व्यतीतवान् // 7 // . III- III // 17 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy