SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ // 21 // IIIle साचमान् II IIISIAFIATIAHINICATIle आकर्ष्याकाशवाणीं तां तच तद् वचनं नलः / आश्चर्यशृङ्गमारूढः प्रत्युवाच प्रसत्तिमान् मा मैवमुच्यतां मुग्धे ! शान्तं पापं मनस्विनि! / अलमस्मात् समाशङ्कय राजहंसरतिं भज // 22 // जानीहि मां महाभागे ! राजर्षिकुलसम्भवम् / रक्षितारं सुसाधूनां शासितारं दुरात्मनाम् // 23 // अयं तव पतिर्बाले ! मरालः प्रियदर्शनः / विवेकी विनयी विद्वान् श्रीमान् सौम्यः शमी शुचिः // 24 // कल्याणकारणं मत्वा कौतुकेनेव केवलम् / मया तेनायमायुप्मान् कृतो नेत्रोत्सवः क्षणम् // 25 // इदं मम करप्राप्तमाकाशात् पतितं फलम् / अतार्कतोपपन्नानां भवतां यत् समागमः // 26 // यतोऽयुष्मत्प्रसक्तेयं मया हि व्योमभारती। मन्जता विरहाम्भोधौ लब्धा नौरिव संप्रति // 27 // इत्युक्त्वा विरते तस्मिन् भूपालकुलकेशवे / प्रत्युवाच पुनः प्रेम्णा राजहंसो हसन्निव // 28 // देव ! जानाति नेयं ते समयं मम पक्षिणी / कलयत्यन्यराजन्यसामान्यां क्रूरतां त्वयि // 29 // त्रैलोक्याभयसत्रस्य नलस्य पृथिवीपतेः / न भवन्ति परे तुल्या लुब्धका इव भूभुजः // 30 // भजतो भारती देवीं भुञ्जतो भारती भुवम् / बिभ्रतो भारती शाखां भूयास्तां भारती तव लीलालोलः कविकुलकलाकेलिकौतूहलानां मानाम्भोधिः सुभगतिलको भिन्नदारिद्यमुद्रः। एकाधारः सकलमहसामाकरः सत्यवाचामाचन्द्राके जय जय जने वीरसेनात्मज ! त्वम् // 32 / / रजयन्ति हृदयं मनीषिणामाननं मलिनयन्ति विद्विषाम् / बाजाII II
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy