________________ प्रथमस्कन्धे - सर्गः 8 III A-III ATARIAHINIAle // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // यदियं महती काचित् प्रसत्तिर्मम चेतसः। तदस्य दर्शनं नूनं निष्फलं न भविष्यति इत्यन्तश्चिन्तयन्तं तं विस्मयस्मेरलोचनम् / भीतैव सहसा हंसी सौम्यं सोमकलाऽवदत् देव ! देव ! किमारब्धं दुरध्यवसितं त्वया ? / त्वं हि भूपालनार्दूल ! पुण्यश्लोकः प्रकीर्त्यसे तेनैव तव विश्वासं विधाय हृदये दृढम् / संप्राप्ताः स्म निवासाय त्वयि देशान्तराद् वयम् तत् कथं मम भतारं विस्त्रयितुमिच्छतः। तब विचाटाघातस्ग पातकं न भविष्यति हहा ! किमिदमस्माकं यतो रक्षस्ततो भयम् / भवन्ति किमु कुत्रापि चन्द्रादङ्गारवृष्टयः ? यस्य केवलमायत्तं नीरक्षीरविवेचनम् / तं विवेकिनमीदृशं न हि त्वं हन्तुमर्हसि मुश्च मुश्च महाराज ! मदीयं जीवितेश्वरम् / प्रसीद निषधाधीश ! भत्तुर्भिक्षां प्रयच्छ मे गृहाणाभरणं सर्वमस्यापि च ममापि च / रक्ष रक्ष पुनः प्राणान् देव ! प्राणेश्वरस्य मे भवामि भवतो दासी क्रियेयं भवतो बलिः / प्रणमामि च साष्टाङ्गं स्वामिन् ! मे करुणां कुरु गुरुष्वाऽऽदेशवर्तित्वं शूरत्वं च विरोधिषु / दीनेषु च दयालुत्वं महतां लक्षणत्रयम् यूथनाथं विना राजन् ! प्राणत्यागमवेहि मे / अनाथाश्च विपद्यन्ते सर्वेऽपि हि पतत्रिणः इत्थं कलविलापिन्यां तस्यां नलनृपं प्रति / बभूव सपदि श्रव्या दिव्या नभसि भारती मुक्त्वा मोहं महाराज ! राजहंसो विसृज्यताम् / अयं करोतु ते दौत्यं दमयन्तीं प्रियां प्रति HIATRI4I4IGI II | हंसविषये नलस्य |विभ्रमम् , . हंसपल्या ह हंसमोचला नार्थ कृता ज प्रार्थना व्योमे जाता // 16 // दिव्य न भारती च॥ // 18 // // 19 // // 20 // .