SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ राजेन्द्र ! राजति भवद्वनराजिरेषा प्रौढालिरञ्जनसमानतमालकान्ता / यद्वा महीपतिसुता कतमापि भाति प्रौढालिरञ्जनसमानतमालकान्ता // 32 // इत्थमर्थबहलं सकोमलं व्याहरन्नविरलं विहङ्गमः / / निर्ममे नलनृपस्य निर्मलं विस्मयव्यतिकराकुलं मनः // 33 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः // 7 // II + IIII प्रथम उत्पत्तिस्कन्धे अष्टमः सर्गः। II STEII FIEII A KI &ITEFIT A THEII ATSEII ON III ततः स हृदये दध्यौ निषधानामधीश्वरः / अहो ! बत चिरात् किञ्चिन्नवीनमिदमीक्षते // 1 // पक्षिणो लक्षशः केमी कोऽयं तेष्वथ यूथपः / कुतथास्य मुखे से सालङ्कारा सरस्वती ? // 2 // भवन्ति हन्त ! सर्वत्र खगाः पिच्छपरिच्छदाः। किमिदं पुनरस्येदृग् रत्नाभरणवैभवम् ? // 3 // यथेयं प्रभुता काचिद् यथा चायं गुणोदयः। तथाऽयं निश्चितं कश्चिद् विहङ्गव्यञ्जनः सुरः // 4 // कामतः कर्मतो वापि शापत छद्मतोऽपि वा / भ्रमन्ति प्राणिनः प्रायो रूपान्तरतिरस्कृताः // 5 // अयं स्फुरति यद् बाहुदक्षिणः पक्षिणं भजन् / शंसन्निव समासनं मनीपितसमागमम् . // 6 // SIA ISI NIFI
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy