SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्ररमस्कन्धे सर्मः 7 // 15 // वनवर्णनम्, हंसयूथस्य - आगमनम्, नलेन विवृतो हंसश्च // MISSII - ISKII A TRIGATHI ATHI WIFII III जितपुष्करं सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाह्य पुष्करं प्रतिपुष्करं क्षिपति पुष्करं करी // 25 // हरिचारुवक्त्र ! हरितुल्यदीधिते ! हरिभृरिसार ! हरिरम्यवैभव ! / नरपुण्डरीक ! नवपुण्डरीकवरन्ननु पुण्डरीकवनमत्र राजते // 26 // इत्थं तया निगदितानि बनान्तराणि व्यालोलचेतसि विलोकयति क्षिती। दृष्टं बभूव सहसैव तदा निरस्तनिस्तन्द्र चन्द्रशतसान्द्रमवान्तरिक्षम् // 27 // प्रभवति किमुतासावट्टहासः पुरारेः ? किमयमुत हिमाद्रेः शृङ्गसङ्घातपातः / इति विततवितर्कव्याकुलानां जनानामवनिमवनिपेतुः कोटिशो राजहंसाः // 28 // अथ सह सहचर्या सन्निधौ सञ्चरन्तं मणिवलयितकण्ठं वज्रमजीरमा जम् / कनककमलवक्त्रं यूथनार्थ खगानां नयनपथमनैपीद् बालचन्द्रं नरेन्द्रः // 29 // स स्वयं करतलेन भूभुजा कौतुकेन विधृतो विहङ्गमः।। वकुमारभत दिव्यभाषया भारतीचरणरेणुवासितः // 30 // जय जगदखिलं खिलीकरिष्यन् कुमुदमदप्रतिपन्थिभिर्यशोभिः / निषधनृप ! निषिद्धसर्वशत्रो ! निखिलनिषङ्गिनिषेविताज्ञ ! नित्यम् // 31 // .. LEII ISRI 4 III 4 I95I 3 IRI 4 IE II 8 IEEK
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy