________________ प्रथमस्कन्धे सर्गः 9 // 18 // III AIIIIII AIIIIIII कृतप्राभातिको भक्त्या विनिर्मितसुरार्चनौ / विहितस्वनसंवादौ यावद् विस्मयमृहतुः . // 22 // तावत् कमलकिञ्जल्कगर्भगौराङ्गकान्तिभिः / वृष्टिमष्टासु काष्ठासु कुर्वाणं काञ्चनीमिव // 23 // सग्रन्थं ग्रन्थनिमुक्तं सश्रीकं श्रीविवर्जितम् / दृष्टवन्तौ तमायान्तमन्तरिक्षान्मुनीश्वरम् ॥२४॥(युग्मम् ) स तं सौधतलासनं धृतरोमाश्चकञ्चुकः / अभ्युत्तस्थौ समं पत्न्या कुण्डिनेन्द्रः कृताञ्जलिः // 25 // निवेश्य काश्चने पीठे.प्रमोदभरनिर्भरः। त्रिः प्रदक्षिणयित्वाऽऽशु प्रणनाम प्रियासखः // 26 // अथाभिमुखमेतस्य नीचासनकृताश्रयः / उवाच वचन राजा प्रसन्ननयनाननः // 27 // अद्य चिन्तामणिः पाणौ अद्य कल्पद्रुरङ्गणे / यदयं मम सञ्जातो यौष्माकीयः समागमः // 28 // इत्यूचिवांसमुच्चाशं प्रसन्नः पृथिवीपतिम् / मुनिर्दमनको वाक्यं वभाषे शमभूषणः // 29 // निष्फलाः खलु जायन्ते तपसामपि लब्धयः / न भवन्त्युपभोक्तारो भव्या यदि भवादृशाः // 30 // दिष्ट्या हृष्टाः स्म भूपाल! भवद्भक्तिभराद् वयम् / मुक्तसङ्गा अपि यतो यतयः श्राद्धबान्धवाः // 31 // यस्मिन् यान्ति लयं पुनः पुनरपि प्रत्युद्गताः कोटिशः कल्लोला इव वारिधौ हरिहरब्रह्मादयस्तेऽपि हि / नियुत्पत्ति निरञ्जनं निरुपम निष्केवलं निष्कलं नित्यं निर्विषयं तनोतु परमं तद् ब्रह्म शर्माणि ते // 32 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे नवमः सर्गः // 9 // ॐIIIIIIIIIIIIIIIIIK | भीमनृपेन अपत्यार्थमाराधिता / चक्रेश्वरी तस्या आगमनं वरप्रदानंच दमनकमुनिश्चागमः॥ // 18 //