SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ II AISHIK प्रथमे उत्पत्तिस्कन्धे सप्तमः सर्गः / IIGATII AII अथ चन्द्रमुखी मुग्धा स्फुटत्कुमुदहासिनी / समाययौ शरद्वाला विमलाम्बरधारिणी मजुखञ्जनमञ्जीराः स्वैरकीरावलिस्रजः / शुभ्राभ्रवसना भेजुर्विभ्रमं दिग्मृगीदृशः // 2 // भृशमब्जरजःपुञ्जपिञ्जरैरलिनां बजैः / कामानलस्फुलिङ्गत्वं कृतं हृदि वियोगिनाम् // 3 // इत्थं वर्षात्यये तस्मिन् विभूषयति भूतलम् / पुनर्नव इवोत्तस्थे नलस्य विरहानल: ददाह चन्दनं देहं न ददौ कौमुदी मुदम् / मृणालं व्यालतां भेजे कर्पूरः पूरतां ययौ // 5 // ज्वलति स्म जलार्दापि मालती म्लानिमाददे / बभार हारः क्षारत्वं कस्तूरी दुस्तराऽभवत् // 6 // ततः प्रचुरनातुः सुहृद्भिः सह शोभनैः / क्षणं मनोविनोदाय म पुरोपननं गयौ तत्रास्य पुरतस्तस्थौ बालिका वनपालिका / मृणाललतिका नाम्ना साम्नामेकनिकेतनम् // 8 // असूत चित्रसन्दर्भा-मालतीमुकुलस्रजम् / निधाय नृपकण्ठे सा जगाद सरसाक्षरम् // 9 // इदं तव स्वर्गवनोपमानं क्रीडावनं मन्मथतुल्यरूप ! / अत्र दुमाणां च पतत्रिणां च दक्षोऽपि जानाति जनो ने तत्वम् // 10 // DISHII II
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy