SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रबमस्कन्धे सर्गः६ नलं प्रति हंसस्थागमनम् // पथिककथितां श्रुत्वा विद्वान् विदर्भमहीपतेरतिशयवतीं.बाला भालस्थले तिलकाहिताम् / . स खलु निषधस्वामी चामीकरप्रतिमोऽप्यभूत् विसकिसलयच्छेदच्छायः स्वकायविभृतिभिः // 35 // एवं तयोविधिनियोगनिवृत्तवृत्तौ नित्यं परस्परपरिग्रहबद्धभावौ / शक्येत कर्तुमनयोर्मनसि प्रकामं रागः सुखेन हि कषायितवाससीव // 36 // तत्पक्षिणि ! क्षणमिह स्वजनं समग्रमापृच्छय यामि नृपतिं प्रति वैरसेनिम् / संभाव्य तं तंदनु भीमसुतां करिष्ये तद्रागसागरमहोमिनिमग्नचित्ताम् सा वज्रलेपसदृशैर्वचनैर्मदीयैस्तं वीरसेनतनयं प्रति बद्धभावा / भैमी सुरासुरनरोरगसिद्धयक्षगन्धर्वकोदिभिरपि क नु विप्रतार्या ? // 38 // इत्येतदुक्त्वा दयितां पतङ्गः क्ष्मामण्डलस्याभिमुखो बभूव / श्रीमान् महापद्मयुगेन साकं विहायसा हंसकुलावतंसः // 39 // संभाव्य क्षणमिह स्वजा रागः सुखेन परिग्रहबद्धभावी वकायविभूतिभिः IतI II II-IIIFIF ITI IFE LATEI III 4 II III III TIK इति श्रीमाणिक्यदेवमरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे षष्ठः सर्गः॥६॥
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy