SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे सर्गः 7 // 14 // शाना जा I - HIाजानाk अपारिजातस्य सपारिजातं निरञ्जनस्यापि घनाञ्जनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्फारपुष्पमरनम्रशेखराः "स्पन्दमानमकरन्दबिन्दवः / त्वां नमन्ति नृप ! धर्मशाखिनं शाखिनः प्रमदबाष्पवर्षिणः // 12 // अयमितस्तरुणे करणे तरौ प्रतिकृति प्रतिवीक्ष्य मुहर्मुहुः / क्षिपति हस्तफलानि बलीमुखो रयविसारिणि सारिणिवारिणि // 13 // निष्कुलाः कृतवतः फलकोशं बीजमौक्तिककणैनिपतद्भिः / त्रोटिकोटिघनघट्टनसङ्खयां दाडिमी रचयतीव शुकस्य // 14 // प्रमदवनविनिद्रपारिभद्रद्रुमकुसुमस्तबकैर्विकाशवद्भिः / अपसरति जवादकालसन्ध्याभयचकितश्चिरमत्र चक्रवाकः स्वयूथकान्ताकुचमण्डलानि विलोकयन्तो बनवानरेन्द्राः / / नारङ्गमङ्गीकृतपिङ्गभा चुम्बन्ति चैते चपला हसन्तः // 16 // आकर्ण्य कर्णमधुरं मधुपाङ्गनानामत्रापि चित्रलिखिताकृतिरेष गीतम् / रोमन्थमन्थरमुखः सुखसंनिविष्टो न ग्रन्थिपर्णमपि गन्धमृगः क्षिणोति // 17 // नलसमीपे | वनपालि| कया मृणाललतिकया कृतं वनवर्णनम् // // 14 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy