________________ कुब्ज सप्तमे स्कन्धे. सर्गः 5 दमयन्त्यो विवादः॥ // 167 // III-FI II II II IFIE नल इत्येव यः सम्यक् त्वां प्रसादयितुं मतिः / प्रसीद गर्भदासी ते तद् विलध्या न केशिनी पर्यन्तावसरः सोऽयं न विलम्बः क्षमोऽधुना / इयमद्य भवन्मूला विपत्तिर्भीमजन्मनः पश्चादपि प्रियाशोकं हृदयेन करिष्यसि / तद् भज प्रकटीभावं राजासि स नलो यदि एवमुक्तः स केशिन्या दयितामृत्युशङ्कितः / निळलीकमिवात्मानं कर्तुं नलतयावदव भर्तारमपरं भैमी भूयोऽपि हि भजिष्यति / इति देशान्तरे वार्ताप्रकाशोऽभृद् गृहे गृहे किमन्यदिदमाकर्ण्य मनसा विस्मयाकुलः / इह स्वयमयं दैवादयोध्यापतिरागतः इदं मत्कारणेनैव कृतं वा स्वेच्छयानया / इति न ज्ञायते सम्यक् विश्वासः स्त्रीषु कीदृशः एकाकिनी सुरूपा च युवतिर्विगतत्रपा / केन नाक्रम्यते पुंसा कं वा न भजते स्वयम् भजतां ऋतुपर्ण वा कुरुतां वा स्वयम्वरम् / ममानुमतमेतस्याः कामवृत्तिरतः परम् इति भीमभुवा देव्या श्रूयमाणा सबाष्पया / गिरं वदति भूपाले ब्योम्नि वागभवद् द्रुतम् राजन् राजन् ! नलमलमिदं युज्यते नैव वक्तुं पुण्यश्लोकस्त्वमसि भुवने सच्चदुग्धाम्बुराशिः। . वैदर्भीयं युवतिषु सतीचक्रचूडामणिश्च त्रैलोक्येऽस्मिन् क इव युवयोर्वेत्ति माहात्म्यपारम् राज्यभ्रंशं विरहविपदं दौर्मनस्यं समन्तादेतत्पापः सकलमकरोत् क्रूरकर्मा कलिर्वाम् / युष्मत्पुण्यैः पुनरपि जितः स प्रनष्टो दुरात्मा श्रेयः कालः पुनरुपनवः साम्प्रतं क्षेममस्तु : // 27 // . // 28 // // 29 // // 30 // // 31 // 1 // 32 // // 33 // // 34 // // 35 // // 38 // म् // 167 //