________________ IIIजIनIAFII बाजाबाद * एषा चतुर्विधाहारप्रत्याख्यानं करोम्यहम् / अपि जीवितसत्तायां पर्याप्तोऽयं भवो ममः इत्युक्त्वा नियम कत्तुं प्रगुणत्वं बभार सा / चक्रन्द सहसा शोकव्याकुलस्तत्सखीजनः तत् पश्यन् विधुराद्वैतं बालस्तत्कालमुन्मुखः / इन्द्रसेनः सह स्वस्रा रुरोद करुणस्वरम् तत्यजुः शिरसः पुष्पं ताम्बूलं मुखपङ्कजात् / विभूषणानि गात्रेभ्यस्तदा तत्परिचारिकाः इति तद् व्याकुलीभूतं दृष्ट्वा राजकुलं द्रुतम् / ऊचे ससाध्वसावेशा केशिनी पेशलोक्तिभिः हा हा धिक् ! देवि ! दुर्दैवं किं ब्रूमः किमु कुर्महे / ईदृग् निर्याणभागस्ते किं तवापि तनूदरि ! धिक शीलं धिक् कुलोत्पत्ति धिग् रूपं धिग यशो महत् / यदित्थमभिसंप्राप्ता भीमपुत्री विपद्यते अन लक्ष्म्या जगच्छ्न्यमद्य भूयः स्मरो मृतः / अद्याशा मन्दभाग्यानां मादृशीनां क्षयं गता कष्टं भोः ! कष्टमुद्दामं त्रिलोकीविदितं च यत् / दमयन्तीमयं तेजस्तदिदं हा प्रलीयते सदाफला सदाच्छाया न कृता यदि वेधसा / किं संसारालवालेऽसौ प्ररूढामृतकन्दली जीवितेशः स्फुरं देव्या दमयन्त्या नलो नृपः। प्रथमं प्रियरूपेण यमरूपेण संप्रति महाभाग ! भवान् प्राप्तः सह कोशलभूभुजा / सूर्यपाकादिकास्तास्ताः कलाश्च सकलास्त्वयि त्वं च नैषध इत्युक्ति बुवाणैरपि लज्यते / तथापि विकलीभूतैः किं किं नहि वितळते यश्च कश्चिदभिव्यक्तस्तत्त्वमेवाधिगच्छसि / तथापि वाक्यमाकर्ण्य मदीयं सदयो भव // 13 // // 14 // // 15 // . // 16 // // 17 // // 18 // // 19 // // 20 // * // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // बताया जाताबाI III