SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ I 4. ISI AISIA ISI A MEII III परिश्रमसमाकुलः समजनिष्ट देहे क्षणं बभूव सुतरां पुनर्मनसि सुस्थितः पार्थिवः // 36 // तत्रावतीर्य तुरगादुरगारिवेगाल्लक्ष्मीसखं परिजनं परिपालयन्तम् / तं भेजिरे भुजगराजभुजं तदानीं भूमीभुजं नवभुजिष्यसमाः समीराः // 37 // उत्फुल्लपल्लवितनिम्बकदम्बजम्बूजम्बीरकीरकटुकार्जुनकेतकीकाः / तस्याददुः श्रमशमं वपुषः समन्तादुत्तालवालकदलीपवना वनान्ताः // 38 // तस्मै ददुर्मुदमुदारमयूमयूरहारीतचातकचकोरकपिञ्जलानि / आसन्नकिन्नरनिरन्तरगीतगानध्यानकतानहरिणानि वनस्थलानि // 39 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे तृतीयः सर्गः // 3 // 卐III II II II III - प्रथमे उत्पत्तिस्कन्धे चतुर्थः सर्गः। तत्र भिक्षाचरः कोऽपि कौपीनावरणः कृशः / विद्वान् वैदेशिकः प्राप वल्लरीनद्धमूर्द्धजः // 1 // बिभ्राणः पाणिना यष्टिं वहन् कण्ठेन मृन्मणीन् / दधानः कम्बलं स्कन्धे पात्रं च क्रमुकत्वचम् // 2 // स विलोक्य विशांपत्युर्विशेषसुभगं वपुः / चेतसा चिन्तयाञ्चक्रे विचारचतुरश्चिरम् // 3 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy