________________ प्रथमस्कन्धे सर्गः३ नल क्रौञ्चकर्णयोयुद्धम् , . क्रौञ्चराक्षस वधश्च // IIIIIIII III FISHI II ततोऽपि व्यात्तवदनः स्फारफेत्कारदारुणः। व्याचकार. मुखोल्काभिराग्नेयास्त्रं निशाचरः // 24 // दारिद्यमिव दानेन दण्डेनेवाशु दुर्नयम् / निनाय जलदास्त्रेण तदपि प्रशमं नलः // 25 // ज्ञात्वा दिव्यास्त्रमाणानां तमयोग्यं निशाचरः। घूर्णयन् मुद्गरं घोरं प्रहर्नु प्रत्यधावत // 26 // आजानेयं महौजस्कं मण्डलैः परिवर्तयन् / अलातचक्रवद् धुन्वन् कोदण्डं कुण्डलीकृतम् // 27 // अर्द्धचन्दैश्च भल्लैश्च क्षुरप्रैः कर्तरीमुखः। नैषधस्ताडयामास शरैमर्मसु राक्षसम् // 28 // (युग्मम् ) क्षणं इस्वः क्षणं दीर्घः क्षणं व्योम्नि क्षणं क्षितौ / क्षणं पुरः क्षणं पृष्ठे वामदक्षिणयोः क्षणं // 29 // चिरं विचित्रचारीभिर्वश्चयन् दृष्टिगोचरम् / वपुर्विधाय वाराहं दुरात्मा द्रुतमद्रवत् // 30 // तमन्वधावदासिद्धं योजनानि त्रयोदश / सूकरं- सादिनां मुख्यः सुपर्ण इव पनगम् // 31 // गर्रागिरिसरिद्वक्षान् नहि किञ्चिदजीगणत् / सर्वमुल्लङ्घय रंहस्वी ययौं पक्षीव वाडवः // 32 // न तुरङ्गो न पर्याणं न सादी न च सायकाः / रेखेव केवलं दृष्ट्वा क्रोडं तस्यानुधावतः // 33 / / उभयोरभवद् युद्धं पुनः कम्पितपर्वतम् / स्थित्वा दिनकरेणापि वीक्ष्यमाणं क्षणे क्षणे // 34 // अथ भूमिभुजा भुजारभाजा गजकुन्तेन भुवा समं से विद्धः। सहसा विससर्ज जीवितव्यं वितताक्रन्दभयङ्करो वराहः कथञ्चन निशाचरं स विनिहत्य युद्धाङ्गणे समग्रमकुतोभयं मुनिजनं विधाय द्रुतम् / ' III AI AII बाजा III