________________ तथापि तव दुर्गन्धो दुःसहः सुतरामयम् / तेन त्वं कामिनां प्रीत्यै वध्यसे पातकीति च // 10 // मुश्च मुश्च यथाशक्ति प्रहारं प्रथमं मयि / पश्चाजानासि भक्ष्यानामस्त्राणां च विवेचनम् // 11 // इत्येवं धीरललितं प्रहसन्तं नलं प्रति / चिक्षेप शिखरं क्रुद्धः क्रौञ्चको निशाचरः // 12 // प्रलयाम्भोधरध्वानं धनुरास्फालयन् नलः / तं ततक्ष शरैस्तीक्ष्णैर्वाक्यैश्च रजनीचरम् // 13 // ततो वर्षन् शराजालैः शालतालैश्च राक्षसः / तीरतोमरनाराचैरर्द्धचन्द्रैश्च भूपतिः // 14 // अभूत समरसंरम्भस्तयोर्भुवनभैरवः / बभूव निविडं ध्वान्तं द्वयोरप्यखवृष्टिभिः // 15 // अपश्यन् भुवि सामन्ता दिवि देवाश्च दूरतः। चचाल साञ्चला पृथ्वी निश्चलः पवनोऽप्यभूत् // 16 // शरैरन्तर्हितं विश्वं शृङ्गैरन्तरिता दिशः / कदापि विजयी राजा कदापि रजनीचरः // 17 // धनुर्धानवियद् व्याप्तं फेत्कारैः कम्पिता दिशः / भूयोऽपि मुदितं वीरैर्भूयो भीतं तपस्विभिः॥ 18 // अस्मिन् व्यतिकरे घोरे राक्षस छलयोधनः / विप्राद्य क्षत्रियाणां स्यादवध्यमिति चिन्तयन् // 19 // मुमोच तीक्ष्णशृङ्गाग्रं निशातक्षुरसम्पुटम् / गोसहस्रमयं शस्त्रं दिव्यमायामयं नले // 20 // (युग्मम् ) नैषधस्य विनिर्धूतं वायव्यास्त्रबलेन तत् / भम्भारवमुखं भेजे भिन्नपति दिशोदिशम् // 21 // विलोलनयनाः श्यामा विशालजघनस्तनीः / ततो नक्तश्चरस्तत्र स्त्रियः शस्त्रीचकार सः // 22 // ताः परिम्लाननयनाश्छिन्नाङ्गथः श्लथकुन्तलाः / राज्ञः सम्मोहनास्त्रेण निपेतुर्भुवि मूर्छिताः॥ 23 // .