________________ प्रथमस्कन्धे सर्गः४ II श्री नल पथिकयोवार्तालाप . // 8 // 卐IIIIIIIIIIIIII FIFIII उदधेरिव गाम्भीयं चन्द्रस्येवातिसौम्यता / गुरोरिवाभिगम्यत्वं गुरुत्वं च गिरेरिव . // 4 // तानि तानि यथास्थानं सम्पूर्णानि स्फुटानि च / चक्रचापाकुशादीनि लक्षणानि सहस्रशः // 5 // यथेदं लक्षणाधिक्यं यथा चायं गुणोदयः। नूनं तथास्ति कोऽप्येष भर्ता स जलधेर्भुवः॥६॥ (त्रिभिर्विशेषकम्) महीनाथा महातीर्थ महौषध्यो मुनीश्वराः / अल्पभाग्यवतां पुंसां प्रायो दुर्लभदर्शनाः // 7 // भवन्ति हि शुभोदर्काः सङ्गमाः सममीदृशैः। इत्युपेत्य विनीतात्मा तस्याशीर्वादमाददे // 8 // क्षमाधार ! क्षमाधार ! महाकर ! महाकर ! / सदानन्द ! सदानन्द ! सभाजनसभाजन! // 9 // प्रोतायाः कालसूत्रेण सृष्टिश्रेणेविभिद्य यः / एको मणिरिवाभाति पातु स त्वां त्रिकालवित् ॥१०॥(युग्मम् ) तमेवंवादिनं प्रेम्णा समालोक्य ससंभ्रमम् / अवोचत् क्रौञ्चकर्णारिः कुशलप्रश्नपूर्वकम् // 11 // तीर्थयात्रिक ! भद्रं ते प्रष्टव्योऽसि कुतोऽधुना ? / कानि कानि च धर्मार्थ तीर्थानि गतवानसि // 12 // इहोपविश्यतां पार्श्वे वृत्तान्तः कोऽपि कथ्यताम् / पृथ्व्यामपूर्वदृश्वानो भवन्ति हि भवादृशाः // 13 // अपूर्व दर्शनं स्वल्पा प्रीतिः परिचयो नवः / इत्यस्मद्विषयं किश्चित् क्षोभं मनसि मा कृथाः // 14 // एकस्मिन् भूतले वासो जातिरेकैव मानुषी / इति पश्य जगत्यस्मिन् समग्रः स्वजनो जनः // 15 // इत्युक्तवन्तमन्तस्तं प्रशंसन् पार्थिवं मुदा / जगाद सादरं सोऽपि विज्ञातपुरुषान्तरः // 16 // . शृणु सर्वकलादक्ष ! दक्षिणस्यामहं दिशि / पूर्व रिपुजनाशक्यं नाशक्यं गतवान् पुरम् // 17 // II 4 IIIII AIII // 8 //