________________ SISIIIII-III II ISIG इति चिन्तयतस्तस्य समुपागत्य केशिनी / ऋतुपर्णग्रणाम द्राक् इन्द्रसेनमकारयत्। // 34 // कस्यायमिति ? तेनोक्ता केशिनी वाक्यमब्रवीत् / राजन् ! पितास्य भूपालः शत्रुकालानलो नलः // 35 // ऋतुपर्णस्ततः प्रेम्णा बालमालिङ्गथ निर्भरम् / उत्तार्य निजगात्रेम्यो भूषणैस्तमभूषयत् // 36 // अयं हि स्वामिनः मूनुरिति कुब्जोऽपि हि ब्रुवन् / आश्लिष्य वक्षसा बालं दृढं मूर्ध्नि चुचुम्ब च // 37 / / ततः शस्यानि शाकानि दुग्धानि च दधीनि च / ते तेषामेव मुख्याश्च वेसवाराः पृथग्विधाः // 38 // रसवत्या व्यतिकरा ऋतुपर्णस्य भृभुजः / भीमपौरोगवैस्तत्र प्रगुणीचक्रिरे तदा // 39 // कः कोऽत्र सूपकारोऽस्तीत्युक्तैस्तैः स्वयमेव सः / दर्शयन् मूदतां कुब्जः पाकाय प्रगुणोऽभवत् // 40 // केशिन्या सज्ञया शीघ्र बारिते निखिले जने / जलाग्निसमिधस्तस्मै न तु कश्चिदढौकयत् // 41 // त्वं हि देव्या सुदेवोक्त्या नलः कुब्ज इति श्रुतः / विदिता तब साप्यत्र सूयंपाकप्रवीणता // 42 // कशं न कुरुणे कुब्ज़ ! नशा ग्यवतीमिह ?! न त्वदर्शनोत्कण्ठा विरादस्माकमप्यभूत कोशलाधिपते : प्राप्तप्रसङ्गादिह संप्रति | कथयिष्याम्यहं देव्यास्त्वामप्यत्र समागतम् // 44 // इति स्वजनसंबन्धबुद्धिपूर्व विदग्धया / केशिन्याभिहितः कुब्जः प्रारेभे दिव्यमदताम् // 45 // स वारुणवरानीतैर्वारिभिर्विहितद्रवः / धर्मांशुरश्मिसङ्क्रान्तकृशानुः पाकमादधे // 46 // इदं त्वपितुरन्यस्य न कम्याप्यभवन पुरा / इन्द्रसेन ! नतः किश्चिद् भुक्ष्वेत्यूचेऽथ केशिनी // 47 // HIAHINISTIATISTIATISile