________________ ile SIHITSIATIGATHIAHIN प्रणमन्तं तमाश्लिष्य युक्तिसंपादितासनम् / कुशलप्रश्नपूर्वेण विधिना पर्युपाचरत् // 6 // क्षणाद् भीमविसृष्टोऽसौ निर्दिष्टं तन्नियोगिभिः / अध्युवास विशामीशः प्रशस्यामुपकारिकाम् // 7 // तं तत्र कृतविश्रामं सावहित्थमकद्वदम् / समागत्य महामात्यः सप्रणामं व्यजिज्ञपत् // 8 // दिष्ट्या सुचरितार्थाः स्म दिष्ट्या धन्यमिदं दिनम् / सूर्यवंशावतंसस्त्वं नरेन्द्रो यदुपस्थितः // 9 // त्वत्समागमनेनाद्य विदर्भाणामधीश्वरः। न केवलं प्रहृष्टोऽभूद् जातः सुकृतवानपि // 10 // न कस्य कुरुते चित्रं चिह्नमात्रपरिच्छदः / रात्रियात्रानिमित्तोऽयं तव प्रातः समागमः // 11 // न चास्ति दैवदुर्योगदौर्मनस्य कथापि हि / तद् वदत्येव ते लक्ष्मीलताकाननमाननम् // 12 // तत् किश्चिदपरं कार्य येनासि स्वयमागतः / दूतसाध्येषु कृत्येषु न राज्ञां स्वयमुद्यमः // 13 // तत् समादिश निःशङ्क सूर्यवंश्याय भूभुजे / अभीष्टातिथये तुभ्यं किमातिथ्यं विधीयताम् // 14 // ततः कुब्जमुखं पश्यन् स नृपः प्रत्युवाच तम् / अहो सर्व प्रकृत्यापि परायत्तं महात्मनाम् // 15 // अमात्य ! कुरु सन्तोषं न किश्चिद् न्यूनमस्ति मे / महाराजस्य चैवायं प्रसादो मम मूर्द्धनि आधिव्याधिविमुक्तोऽहमुत्कण्ठातरलाशयः / प्रणन्तुमेव संप्राप्तः केवलं कुण्डिनेश्वरम् // 17 // इयं विजयतां दिष्ट्या द्वयोर्वां पृथिवीभुजोः / अविसंवादिनी प्रीतिर्धनदेश्वरयोरिख // 18 // नूनमादक्षिणाम्भोघेराहिमाद्रिमियं मही / एकशृङ्खलितेवास्तु गतायातैः परस्परम् . // 19 // DIEFINISH - HIFISHINIHIRISHIFSle