________________ II-IIASIATII गातानाile ददर्श तस्य कूपस्य मध्ये पश्यन् वणिग्वरः / पातालगामिनी तिर्यग्व्यक्तां सोपानपद्धतिम् // 27 // तया प्रविश्य पातालं प्रपेदे विस्मयाकुलः / भुवं गिरिसरिद्वक्षक्षेत्रचैत्यादिभूषिताम् // 28 // तत्र भ्रमन् महारम्यमारामाभ्यन्तरस्थितम् / प्रौढं प्रासादमासाद्य वैरोव्यामृतिमैक्षत // 29 // स्वनिस्ताराभिलाषेण तदाराधनतत्परः / आससाद निशि स्वप्ने स तदादेशमीदृशम . // 30 // जलाग्निविषरक्षोरुगरक्षादक्षाणि तत्क्षणम् / गृहीत्वा पञ्चरत्नानि प्रातर्मच्चरणाग्रतः // 31 // व्रणरोहिणीं चैव नीत्वा मत्तोरणोद्गताम् / पुरो गर्भपुरं प्राप्य सुखं वत्स ! प्रपत्स्यसे // 32 // युग्मम् // इत्यादिष्टः स निनिद्रः प्रातः सर्वमवाप्य तत् / छित्त्वोरं व्रणरोहिण्या ययौ रूढवणः क्षणात् // 33 // प्राप गर्भपुरं तच्च नृपक्षिपशुवर्जितम् / विचित्रधनधान्याढ्यम_लिहगृहव्रजम् // 34 // अदर्शि भ्रमतानेन दोलापर्यङ्कशायिनी / सौधसप्तमभूमीस्था कन्या कापि मनोरमा // 35 // स तया विहितातिथ्यः पृच्छंस्तत्त्वमभाषत / आसीद् वेलातटं नाम्ना त्रिदशस्पर्द्धिपत्तनम् तत्र राजा सुकेत्वाख्यः शक्तिमानपि दैवतः / रुद्धो रिपुचमूचक्रैः किंकर्तव्यजडोऽभवत् // 37 // तं कश्चित् प्राग्भवप्रेम्णा ज्ञात्वा देवस्तथागतम् / वार्धिमध्ये सुगुप्ताख्यं पुरं कृत्वा विमुक्तवान् // 38 // कृपसोपानमार्गेण पातालतलगामिना / चक्रे गर्मपुरं चेदं स राज्ञो हितकाम्यया सुगुप्ते च चिरं राज्ञो निःशकं तस्य तस्थुषः। प्राप्तः कुतोऽपि दुर्दैवाद् मांसभक्षी निशाचरः // 40 // . IIIIIIIIIIIIIIIII