SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे विंशतितमः सर्गः / स्कन्धे सर्गः२० مه = | मुनेर्वचनाद् दमय: न्त्या कृता शान्ति प्रभोला राराधना। // 2 // // 137 // له وانه = یه =3 III II AIITHI AIIIIII अथ तत्र समारेमे शान्त्याराधनलक्षणम् / नलस्य विरहे देव्या दमयन्त्या महत् तपः त्रिसन्ध्यं कृतनिर्माल्या वैयावृत्यपरायणा / निराशा तु मुनीशस्य सा तद् बिम्बमसेवत पुष्पगन्धाम्बुनैवेद्यधूपदीपफलाक्षतेः / विदधे विविधा पूजा वनचर्यानुयायिनी आचाम्लव्रतयोगेन दुर्बलाङ्गलतापि सा / पुण्योपचयवीर्येण न विवेद परिश्रमम् क्रमेण तपसः शक्त्या प्रीताभिः प्रतिवासरम् / विदधे वनदेवीभिः सान्निध्यं दमनस्वसुः इत्थं तपः तपस्यन्त्यास्तत्र भीमभुवस्तदा / ययुः पश्चशतान्यह्वामेकवासरलीलया न विद्मः सा कथं तस्थौ तस्मिन्नेकाकिनी वने ? / अचिन्त्यमथवा सर्व चरित्रं हि महात्मनाम् अथ तारापथस्कन्धाद् निपतन्तं पतङ्गवत् / देवी सशिष्य मैक्षिष्ट विवर्णवदनं मुनिम् स तया विहितातिथ्यस्तथ्यवादी विदग्धया / कल्याणि ! का कथं चात्र त्वमेकैवेति ? पृष्टवान् / तथा पतिपरिभ्रष्ठां शान्तिभक्तां गुरोगिरा / सापि स्वं तत्पुरो भैमी नलपत्नीमचीकथत अदर्शयच्च तां मृत्ति तस्मै विस्मितचेतसे / अपृच्छच्च सती तस्य मुखवैवर्ण्यकारणम् सोऽप्यभाषत बैदी वक्ष्ये वैवर्ण्यकारणम् / इदं पुनरभृद् भव्यं यद् दृष्टासि महासति!.. AIIMSHII III SI IITile // 10 // // 11 // . // 12 // // 137 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy