SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ IIIFle 'विहिता त्वदवस्थेयमनागतमियं च मे / भविष्यति च ते भव्ये ! भूयोऽपि नलसङ्गमः / शृणु चैतद् यथा वेदि तदत्र कथयामि ते / चारणश्रमणस्ताबदई कामचरः सदा पुराहमेकदा वर्ती नगरे रथनूपुरे / तत्र विद्याधराधीशो रौहिणेयो वृहद्रथः वैरोट्यागोत्रमुख्येन खेचरेन्द्रेण खङ्गिना / तस्याजनिष्ट केशिन्याः कन्यायाः कारणे रणः तस्मिन् महारणे घोरे खड्गी विद्यामदोद्धतः / वृहद्रथबलं चक्रे सस्त्रैिरतिविह्वलम् रोहन्ति रोहिणेयानां प्रहाराः खलु विद्यया / अनभ्यस्तचरः प्रायस्तेषां तु विषनिग्रहः अथ चक्रेश्वरेयाणां खेचराणां प्रभोले / पुत्रं महाबलं नाम्ना गरुत्मद्वरगर्वितम् आनीय केशिनीं दत्त्वा कृत्वा जामातरं निजम् / खड़िना प्रतिमल्लत्वे सेनान्यं विदधे बुधः दृष्टमात्रविषघ्नानि स्ववस्त्राभरणानि सः। तायदत्तानि बिभ्राणः सर्पास्वाणि वृथाकरोत् महावलपरित्राणाद् रणे संहृत्य खङ्गिगम् / जग्राह सकलं राज्यं जितकासी वृहद्रथः खङ्गिनश्च सुतः पार्थो राज्यभ्रष्टः परिभ्रमन् / महाबलवधस्याथै विद्योपास्ति विनिर्ममे तस्याराधनराद्धान्तविदग्धस्य महौजसः / एकपुवातिनं देवी नागपाशं ददौ मुदा तं च कर्कोटकं नाम्ना पाशं छलबलाधिकम् / बिभ्रद्वनविहारस्थं स रुरोध महाबलम् तदा हि तार्क्ष्यदत्तं तं शृङ्गारं केशिनीकरे / न्यासीकृत्य भ्रमन्नासीत् स्वच्छन्दं वनसीम्नि सः // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // युग्मम् // // 21 // !! 22 // // 23 // // 24 // // 25 // IASIATEFIIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy