SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पञ्चमें // 58 // स्कन्धे सर्गः१९ // 136 // SI AISHI AISISFIE ऋषिसदसि तदादि स्वीकृतप्राणिरक्षानियमनिरुपम तौ चारु निर्वाह्य राज्यम् चरमवयसि दत्त्वा मुख्यपुत्राय लक्ष्मीविमलतरतपोभिः प्रापतुः स्वर्गभोगान् इति स्फुटप्रकटितकर्मवैभवं कलावतीचरितमिदं मदाननात् / निशम्य सम्यगपि विचार्य चेतसा विदर्भजे ! भज निजदुःखलाघवम् इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे अष्टादशः सर्गः॥१८॥ जाना // 59 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता कलावत्याः कथा // DISII-III AI पञ्चमे स्कन्धे एकोनविंशतितमः सर्गः / अनन्तरमनन्ताख्यं मुनि प्रति मनस्विनी / उवाच वश्चितक्लेशा दमयन्ती दमान्विता भगवन् ! भवतो वाक्यैदृदृदृष्टान्तशालिभिः ! दुःखोस्थितमपि क्षिप्रं सावष्टम्भं कृतं मनः तत् प्रयच्छ ममादेशं दिशं दर्शय कामपि / किं करोमि ? क्क गच्छामि ? क्क तिष्ठामि ? स्मरामि किम् ? // 3 // ततोऽवोचद् मुनिभैमी वत्से ! पृच्छसि साधु माम् / शृणु तावदिहैव त्वं तिष्ठ कल्याणि ! संप्रति // 4 // अद्यापि तव पश्यामि चिराद् बन्धुसमागमम् / वर्षा च शिरसि प्राप्ता भावी मार्गोऽपि दुर्गमः // 5 // त्वमिह प्रतिमां शान्तेर्विधेहि सिकतामयीम् / तदाराधनयुक्तिं ते कथयामि शुमे ! यथा // 6 // BIASILEII IIIIII // 136 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy