SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ III-III ATHIlATHII ATHII III NISHITA इत्युक्त्वा स दधौ मौनं कृतानशननिश्चयः / सस्मार केवलं चित्ते देवमादीश्वरं तु सः . // 45 // विद्युन्मती च तद्वाक्यैर्दिग्धैरिव हृदि क्षता / अति सानुशया कीरमनुनिन्ये मुहुर्मुहुः // 46 // रुरोद पुरतस्तस्य निनिन्द स्वं निरुत्सवा / निनाय च तमुत्सङ्गे शशंस च तथा तथा // 47 // यदा गाढग्रहग्रन्थि हारं स गृहीतवान् / तदा तस्य पुरश्चक्रे सा प्रतिज्ञां मनस्विनी // 48 // यद् मम त्वं व्यलीकेन मृत्यु स्वीकृतवान् शुक! / तद् मे त्वया समं मृत्युरेकैव गतिरावयोः // 49 // इत्युक्त्वा पक्षिणं सापि त्यक्तपानाशनक्रिया / यथायोग्यक्रम सर्व कालकृत्यमचीकरत् // 50 // सा सर्वलक्षणोपेता मन्त्रिपुत्री मनोहरा / वरयोग्या वरारोहा कुमारी सुविचक्षणा तस्यास्तु मरणोत्साहं दधानाया मृगीदृशः / दुःखाकुलेषु पौरेषु विलपत्सु च बन्धुषु // 52 // सहस्रैरप्युपायानां शतैरपि मनीषिणाम् / नाशक्यत मनो हत्तुं दुर्वारा भवितव्यता // 53 // युग्मम् / तृतीयदिवसाध्वं नीत्वा कालगतं शुकम् / सा प्रविश्य चितां वेगाद् पहिसाद् विदधे वपुः सेयं दशार्णराजस्य पुत्री जाता कलावती / बभूव च शुकः सोऽपि त्वं शङ्खपृथिवीपतिः तत्पक्षच्छेदसंबद्धं फलं दुष्कृतपाकजम् / संप्राप्तमनया त्वत्तस्तथा भुजनिकृन्तनात् इति निगदितत्वे ज्ञानसिन्धौ मुनीन्द्रे लिखितमिव पुरस्तात् पूर्वजन्म स्मरन्तौ / क्षणमविकृतमूर्छा प्राप्य निद्रामिव द्राक् पुनरधिगतवन्तौ चेतना दम्पती तौ // 57 // . IIIIIIIII AISle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy