SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ llaTRII AIII WIFIIT ISITE आकल्पमपि तीर्थत्वं नीतं वनमिदं त्वया / तत् प्रसीद पुनर्मातः ! सनाथं नगरं कुरु . . इत्यमात्यगिरामन्ते प्रणम्य वनदेवताम् / आपृच्छय तद् वनं भेजे नरयानं कलावती समुत्क्षिप्तध्वजश्रेणिविक्षिप्तकुसुमोत्करः / तस्याः पुरप्रवेशोऽभूत् पाणिग्रहणतोऽधिकः तदाजनि तयोरैक्य नीरक्षीरात्मकं तथा / न हंसचञ्चवोऽप्यापुर्यथा तद्भेदवेदिताम् अन्यदा तत्र संप्राप्तः सुरासुरनरस्तुतः / छिन्नपातिचतुःकर्मा विश्वदर्शी महामुनिः सुदर्शनाभिधानं तं भगवन्तं विवन्दिषुः / ययौ भक्तिपरो राजा सान्तःपुरपरिच्छदः तत्परीष्टिपरामृष्टदुष्टपातकसञ्चयः / स हृष्टः पृष्टवान् काले कलत्रक्लेशकारणम् अथोवाच मुनिआनी राजन् ! जानीहि कारणम् / अस्ति वासवदिग्भागे कल्याणकटकं पुरम् तत्र बल्लोलभूपालमहामात्यस्य सात्यकः / पुत्री विद्युन्मुखी नाम्ना शुकक्रीडारताभवत् धत्ते नर्माकरं नाम्ना कीरं करतलेन सा / न विमुञ्चति कुत्रापि विना देवार्चनक्षणम् सोऽपि तत्पालनप्रीतः पतत्री तत्परोऽभवत् / परस्परं तयोरासन् रोषतोषादिकेलयः आदीश्वरं नमस्कत्तुं तया यान्त्या क्वचिद् दिने / पक्षी प्रार्थयमाणः सन् स नीतः सममात्मना तत्र देवाधिदेवस्य पश्यन् मूर्ति महेशितुः। नित्यं नित्यं नमस्कर्तुं निश्चयं नीतवान् खगः प्रायेण खलु कीराणां मर्त्यभाषाभिभाषिणाम् / न मांसभक्षिणीजातिर्भवेद् भावोऽपि भद्रकः // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // IATHII II IIIIIIIIle BISEll EIFI A
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy