________________ पञ्चमे स्कन्धे सर्गः 18 दमयन्त्या आश्वस-. नाय II-IIIIIIII // 134 // किञ्च पाषाणपाश्चाली पुत्रं धात्रीव पाति यत् / अहो ! आश्चर्यमाश्चयं दृश्यतां दृश्यतामिदम् यत्पार्श्वे चास्ति सापत्या वानस्पत्यस्य तस्य च / सत्प्रतिज्ञेव हि च्छाया परिवृत्ता न वर्तते // 4 // अपूर्वमिव सञ्जातं तदा देव्याः समाश्रयात् / इदमुत्फल्लवल्लीकं फलस्फीतद्रुमं वनम् अस्याः संपर्कतः संप्रत्येषापि नगनिम्नगा / धिनोति धेनुवल्लोकं बत वष्कयणी पुरा साश्चर्यमिव जल्पन्तः क्षोणीमिलितमौलयः / प्रणेमुनिखिला लोकाः सतीतीर्थ यदद्भुतम् अच्छत्रचमराटोपं खिन्नं चरणचारिणम् | दृष्ट्वा च पतिमायान्तमभ्युत्तस्थौ कलावती // 8 // आर्यपुत्र ! स्वपुत्रेण स त्वं विजयवान् भव / यदञ्जिभक्तिरक्लिष्टारिष्टतातिर्ममान्वहम् इति लज्जानमद् मौले साश्रुनेत्रस्य भूभुजः। तां प्रियाणि प्रजल्पन्तीमुवाच सचिवाग्रणीः // 10 // मातः कलावति ! युक्तं यदात्थ तत् तथैव तत् / जितं देवेन यस्यासि यशः श्रीस्त्वं शरीरिणी // 11 // साधु साधु सती त्वं चेदित्थं किमपि साध्यते / चतुर्भजतया जाता यथामि त्वं कलावति ! क्वचिद् जलकणोद्गारी खल्वर्कश्चन्द्रचुम्बितः / त्वत्पुत्रमुखचन्द्रेण ग्रावस्त्री दुग्धवर्षिणी // 13 // गृह्णन्ति फलपुष्पाणि स्नान्ति वारिणि निर्मले / इह त्वदाश्रमे रम्ये जनाः कल्याणकाङ्क्षिणः // 14 // किश्चित् तदाभविष्यत् चेत् तत् क्व राजा व वा जनः / न विग्रस्त्वं महाराजो जनो वा भाग्यवानयम् // 15 // नास्त्येव हृदि ते पत्युळलीकं तु क्षमस्व च / दशार्णराजपुत्रि ! त्वं देवतासि न मानुषी . . // 16 // भास्करशिष्येण कथिता कलावत्याः कथा॥ BIII AIII जाता BIII AIII A // 134 //