SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ // 13 // // 14 // // 15 // // 16 // भAIFIAlaHIATRIIIIIIshle 'अयं च वनचर्यायां देवस्य दिवसोऽगमत् / प्रातर्देव्या समं देवस्तद् माङ्गल्यमवाप्स्यते . इति श्रुत्वा सहर्षेण सावहित्थं विसृज्य तान् / आचकर्ष रहः कोशात् कृपाणं पाणिना निजम् अयि भोः क्षत्रतामूल ! शौर्यद्रुमघनाधन ! / जयश्रीवरणाधारधारातीर्थ ! नमोऽस्तु ते शृणु त्वमपि जानासि स्वर्णबाहुस्वसा सती / सुता दशार्णराजस्य प्रिया मम कलावती इति व्यापारयन् कण्ठे कठोरं खड्गमात्मनः / भूयः करं श्लथीकुर्वन् स सनिर्वेदमुक्तवान् अहो निभृतपापस्य मम स्वं हन्तुमिच्छतः / यत् सत्यं मरणोत्कण्ठा खड्नेनापि न पूर्यते तिष्ठ तिष्ठ सखे खड्ग ! मा मात्मानं कलङ्कय / नहि प्रच्छन्नपापानां वधशुद्धिस्त्वयापि हि तदेष विदितं कृत्वा पृथिव्यां पापमात्मनः / प्रभुमाराधयिष्यामि धूमध्वजमुपव॒धम् कः कोत्र भो द्रुतं गत्वा प्रसिद्ध क्रियतामिदम् / यथा किल कलावत्या देव्याः कृत्वा वधं मुधा द्राक् शङ्खहतकः पापी सोऽयं श्रयति पावकम् / तत् क्षम्यतां जनाः सर्वे विरुद्धं यद् मया कृतम् इति तद्वदनाद् वाक्यं श्रुत्वा श्रवणदुस्सहम् / चुक्षमे सकलो लोकः क्षयक्षुभितवार्द्धिवत् तं साहसरसावेशात् प्रविशन्तं हुताशने / न बन्धुर्वा सखा वापि चक्षमे कोऽपि रक्षितुम् स कूर्मसप्तलामुख्यो देव्याः परिजनोऽपि हि / विहाय जीवितश्रद्धां चितानामुन्मुखोऽभवत् अहो निमेषमात्रेण किमिदं समुपस्थितम् ? / कोऽयमेकशिलापातः कथं राष्ट्रं भविष्यति ? // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // IFII IIEIFII FIFINISHIFIES
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy