SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पश्चमे पञ्चमे स्कन्धे सप्तदशः सर्गः। ISISE स्कन्धे सर्गः१७ = // 132 // जा दमयन्त्या आंश्चासनाय भास्करशिष्येण कथिता कलावत्या: कथा॥ = DISHI ISHI II-IIIIII RISHII ISRIG = = इतश्च सारथिः शङ्ख स्वं तत्कृत्यमबोधयत् / तदनन्तरमागत्य मातङ्ग्यौ च निजां कृतिम् वातायनतलस्थस्य तस्य ते दूरतः स्थिते / दर्शयामासतुर्देव्याश्छिन्नं भुजलताद्वयम् // 2 // पश्यन् कृत्तलताप्रायं प्रियायास्तद् भुजद्वयम् / अनिर्णीतरहस्योऽपि चकम्पे कृपया नृपः // 3 // सत्यं सन्तोऽनुतप्यन्ते युक्तं कृत्वापि निग्रहम् / अप्यकृत्यशतं कृत्वा पापिनां न पुनस्रपा अथ स प्रत्यभिज्ञातुं ताभ्यां केयूरयोद्वयोः / ददर्श स्वयमादाय दयाहृदयोऽपि सन् अपश्यद् व्यक्तरूपाणि टोत्कीर्णानि पार्थिवः / स्वर्णबाहोः प्रियाभ्रातस्तत्र नामाक्षराणि च // 6 पपात च स निश्चेष्टो मूर्छा प्राप्य महीतले / शाखीव निम्नगोत्खातो वजाहत इवाचलः अवीजयन् जला;स्तं तालवृन्तैस्तटस्थिताः / समाश्वसिहि देवेति व्याहरन्तो मुहुर्मुहुः / // 8 // स संज्ञां प्राप्य भूपालः पश्यन् भूयोऽपि तां लिपिम् / पप्रच्छ दिनवृत्तान्तमन्तःपुरनियोगिनः / // 9 // व्यजिज्ञपन् ततस्तेऽपि यद् देव ! दिवसोदये / देव्याः पितृगृहात् प्राप्तः कूर्मो नामाद्यकञ्चकी // 10 // धात्री च सप्तला नाम्ना सह दासीशतैत्रिभिः / सहस्रेणाश्ववाराणां पत्तिभिश्च समन्विता // 11 // -ताभ्यां बन्धुजनादिष्टं वस्तु वाचिकमेव च / सप्रमोदं प्रतीच्छन्त्या देव्या दिनमिदं गतम् . // 12 // = IAISI नाना // 132 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy