________________ IIIIII-III RISHISE मुदितमुदितमीक्ष्य व्योम्नि चन्द्रं चकोरैरसमरसमयत्वं भेजिरे कैरवाणि / रुचिररुचिरयेण क्षिप्यमाणेऽन्धकारे रजनिरजनि रम्या यौवने कन्यकेव // 31 // इति वनदेवतातिशयनिर्मितरम्यतया मनसि दशार्णराजदुहिता पिहितातिरया / विरचितमञ्जना सरिति तीरतरुस्थगिते स्फटिकशिलातले समयमात्रमशेत सुखम् // 32 // निनिंद्रा पररात्रमात्रसमये पुत्रस्य चिन्तावशात् यावत् पश्यति पद्मपत्रनयना सोत्साहमभ्युत्थिता / तावत् तत्र ददर्श विस्मयरसादुत्कीर्णपश्चालिकावक्षोजश्रुतदुग्धपानतरलं पुत्रं निजं सा सती // 33 // तां मूर्तिमुत्तमतमा वनदेवताया मूर्धा प्रणम्य परमां मुदमुद्वहन्ती / आत्मानमित्थमवगम्य भृशं सनाथं न स्वर्णबाहुभगिनी विततान चिन्ताम् // 34 // यद् ब्रह्मणोऽपि विषमाजनि बाहुसृष्टिवृष्टिं विना यदजनिष्ट नदी च पूर्णा / धात्रीपदं च विततान यदश्मपुत्री नेतन् त्रयं भुवि परत्र कलावतीतः // 35 // इति श्रीमाणिक्यदेवमूरिकृते नलायने पञ्चमे स्कन्धे षोडशः सर्गः // 16 // IASHI II II Iाल 60