SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पञ्चमे स्कन्धे // 41 // सर्गः१५ तद्वेदनाधिकतया प्रतिपन्नसज्ञा छिन्नं भुजद्वयमतिव्यथया वहन्ती / कान्तस्य दारुणतया मरणोन्मुखी सा चक्रन्द मन्दकरुणस्वरकण्ठकुण्ठम् त्यक्ताशायाः कुवलयदृशः सर्वथा जीवितव्ये धमों धर्मः शरणमिति च व्याकुलं व्याहरन्त्याः / पृथ्वीपीठे कठिनविषमे निःसहं मुक्तगाच्या देवात् प्राप्य प्रसवमभवत् तत्क्षणं पुत्रजन्म दृष्ट्वा पूर्णमृगाङ्कमण्डलनिभं पुत्रस्य पुण्यं मुखं तद्वात्सल्यविशेषविस्मृतभुजच्छेदव्यथासंस्तवः / तस्मिनिर्भरभूरिभैरवरवे भूभृद्वने निर्जने माङ्गल्याय पतिव्रता स्मृतवती देवान् गुरून् भक्तितः इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे पञ्चदशः सर्गः // 15 // // 42 // FII SAIFI AEIII // 13 // दमयन्त्या आश्वासनाय . भास्करशिष्येण कथिता कलावत्याः कथा // // 43 // II ISIATIONSI-III IIIIII पञ्चमे स्कन्धे षोडशः सर्गः II A अथ तं पुत्रमात्मीयं रुदन्तं स्तन्यहेतवे / शशाक नेतुमुत्सङ्गे न कथश्चित कलावती भृशमुल्लाप्यमानोऽपि कलावत्या कलस्वरम् / तत्करस्पर्शमप्राप्य विरराम न बालकः ततस्तं दूरतः श्रुत्वा रुदन्तं करुणस्वरम् / सहसा सन्निधिं प्रापुः कृपया वनदेवताः विदित्वा तत्कलावत्या वृत्तान्तं प्रणिधानतः। ताः स्थलीनामधिष्टाव्यः प्रत्यवोचन् परस्परंम् // 2 // // 3 // // 4 // BII AAII // 130 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy