________________ // 27 // / / 28 // // 29 // // 30 // DISITIATTITHI AII तानाताल इयमात्मप्रतीतिमे विरुद्धाहं न यचयि / त्वमीदृशोऽपि मे नाथ ! भर्त्ता भूया भवे भवे . तद् युक्तं यद् मम प्राणाः प्राणेश्वर ! हतास्त्वया / धन्यानां खलु नारीणां भर्तुरथै विपत्तयः आसन्नमरणाया मे स्मरन्त्याश्चरणौ तव / विरौति खरकारूढा शिवा घोरस्वरा कथम् ? राज्ञा त्यक्ता ततो यस्माद् दुःशीलासीत् कलावती / इति मे दुर्यशो दीप्तं कीर्तिनं प्रभविष्यति / कुलपतिच्युतानां हि द्वेष्याणामयशस्विनाम् / यत् सत्यं नावकाशोऽस्ति दिवि देवसभास्वपि हा हा हा तात! हा मातर्जाता वां यजनिर्मम / तया कुलकलङ्कोऽयं कृतो वां निष्कलङ्कयोः अहो कर्षति वां ब्रीडा तिरस्कारश्च कान्तजः / इदं स्फुटति मे वक्षः सेयं व्रजति चेतना इति तां करुणक्षीणजर्जरातकलस्वराम् / चाण्डालीद्वयमागत्य विलपन्तीमतर्जयत आः पापे ! किं वृथारावैः कौँ बधिरयिष्यसि ? / तिष्ठ तिष्ठ न जानासि स्वकर्म स्मर बन्धुकि! नन्निदं मण्डनस्थाने खण्डनं प्रतिपाद्यते ! त्वां कुर्मः सुस्थितां पाऐ राजापगनिधागिनि इति निर्भसन्त्यौ ते दृष्ट्वा नर्तितकतिके / सद्यः कण्ठगतप्राणा मूर्छा प्राप कलावती तदा दशार्णराजस्य दुहितुः कंपसंप्लवात् / ससाधसरसावेशः शिथिलीकृतवान् वपुः कृन्तान्तकिङ्कराकारे कात्यायन्यौ च निःकृपे / मातङ्ग्यौ तदवस्थां तां यद् जवादुपसर्पतुः आकेयूरभरन्यासं छित्त्वा निःसन्धिबन्धनम् / नीत्वा ते तद्भुजद्वन्द्वं जग्मतुः शङ्खसन्निधौ // 32 // // 33 // // 34 // // 35 // = = // 37 // // 38 // // 39 // // 40 //