________________ 3 = = = IIIIIIIIIIIIIyle धिर धिग् राज्यमिदं राज्ञां चक्षुष्मन्तोऽपि यद्वशात् / अन्धा इव न पश्यन्ति कृत्याकृत्यं महीभुजः / जनोऽपि प्रसवादूर्ध्व छिनत्ति कदलीमपि / सगर्भापि हि शङ्खन हा विध्वस्ता कलावती एकस्यैवापराधोऽस्या यः शङ्ख वृतवान् करः। आकेयरात् करद्वन्द्वं कथं शङ्खन खण्डितम् ? स्त्रीहत्या भ्रूणहत्या वा न तेन गणिता यदि / तत् किं वज्रमयो राजा स प्रेम्णापि न पीडितः . // 8 // येनैकदापि दृष्टा स्यात् सोऽपि प्राणैरपि प्रियम् / कर्तुमिच्छति नन्वस्याः किं पुनर्यस्य वेश्मनि // 9 // द्विधाभविष्यदेवास्या वक्षो दुःखात्रताडितम् / अभविष्यद् न चेत् सद्यः स्यूतं सन्तानतन्तुना // 10 // कदर्थितापि सश्रीका दूनापि मृदुभाषिणी / अस्या हि सदृशी नारी न कापि क्वापि दृश्यते // 11 // शापेन सकलं राष्ट्रं भस्मीकतुं क्षमा यदि / न क्रुध्यति तथाप्येषा पतिं प्रति पतिव्रता // 12 // इयमस्मद्वने सत्यं त्यक्ता पत्या पतिव्रता / तदिमां पालयिष्यामः संबद्धा हि स्त्रियः स्त्रियाम् // 13 // नूनमस्मत्प्रमादोऽयं यदियं वनसीम्नि नः / जरजनङ्गमस्त्रीभ्यां साध्वी प्राप पराभवम् // 14 // इति तासां कृपालूनां जल्पन्तीनां परस्परम् / स्वबाललालनोत्कण्ठाविह्वलं विललाप सा पुत्र ! रोदिषि दुःखेन केन केन पदे पदे / दुःखं तदेव मौलिक्यं कुक्षौ मे यत्समागत: // 16 // पश्य पुत्र! न वार्तापि तल्पास्तरणवाससाम् / पाषाणविषमा सेयं सुखशय्या मही तव // 17 // क कथा स्नानकृत्यानां कवोष्णैर्गन्धवारिभिः / कृत्येव व्यात्तवक्त्रेयं शुष्का तुङ्गतटी सरित् // 18 //