SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे सर्गः 2 ||SHIFII कर्पूरगन्धरुद्धेन नीरन्ध्रागरुधूपिना / जग्मुस्ते मध्यमार्गेण श्रीखण्डक्षोदधूलिना // 2.3 / / प्रत्यासन्नमिव स्वर्ग दूरस्थमिव भूतलम् / करस्थाविव चन्द्राकी ते तत्रारुह्य मेनिरे // 24 // विकीर्य फलपुष्पाणि निषिण्णानासनेषु तान् / दत्ताशिषः स्वयं प्रोचे वर्णाश्रममुनिर्मुनीन् // 25 // कच्चिद् वः कुशलं विष्वक् मशिष्याणां तपोधनाः!। वनेषु वसतां नित्यं कुर्वतां दुस्तपं तपः // 26 // पुण्याश्रमद्रुमाणां च कदाचिन्नोपपद्यते / वज्रानलानिलव्यालजलादिभ्यः पराभवः // 27 // स्नेहेन मुनिकन्याभिः पुत्रवत्परिवर्द्धिताः / व्याललुब्धकहिंस्रेभ्यो निर्भया भवतामगाः // 28 // आर्याः! प्रीतोऽस्मि युष्माकं स्वयमेवोपसर्पणात् / प्रादुर्भावात् पयोदानां छायया पथिको यथा // 29 // पुराणपातकध्वंसी भविष्यत्फलसूचकः / सम्भाक्यति नाभव्यं सर्वतीर्थमयोऽतिथिः // 30 // एतदेव मनुष्यत्वं संविभागो यदर्थिनाम् / स्वोदरम्भरितावर्ज किमन्यत्पशुलक्षणम् ? // 31 // विभवस्य फलं धर्मो धर्मस्य निभवः फलम् / कार्यकारणयोगोऽयमन्योऽयं वृक्षवीजवन् // 32 / / बीजं क्षेत्रे धनं पात्रे वपतां वृद्धिकासया / केवलं कृषिधमोऽयं परोपकरणं कुतः? // 33 // त्रयाणां नोपसर्पन्ति गृहाण्यतिथिदेवताः / कीनाशानामभव्यानां यद्वा हत्यापवादिनाम् / / 34 // यौवनं विधवास्त्रीणां फलं वनमहीरुहाम् / धनं कृपणलोकानां ब्रूते वन्ध्यं विधेः श्रमम् // 35 // यस्य नार्तपरित्राणं यस्य नातिथिपूजनम् / यस्य नात्मीयसामर्थ्य सत्यं स पुरुषाधमः // 36 // II AISINES तापसाना कुशलार्थ नलस्य प्रश्नाः मुनीनाश्चागमात् नलस्य परितोषः। IIHIFTII IS IAFII // 4 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy