________________ II THI - MEIS IS IITHIN IIIF II IEF अद्य मे पितरः प्रीता अद्य मे श्रीः स्वयम्बरा / अद्याहं कृतकृत्योऽस्मि यौष्माकीयसमागमात् // 37 // तद् ब्रूत मम के यूयं कुतो वा काननान्तरात् ? / किमर्थमयमायासः समादेशकरे मयि // 38 // इयं क्षितिरियं लक्ष्मीरिदं राज्यमिदं गृहम् / युष्मत्प्राप्तिप्रसादस्य क्रियतां केन निष्क्रयः ? // 39 // ललितोदारधीरं तद् वाक्यं श्रुत्वा विशाम्पतेः / ततो वाचंयमाः प्रीताः प्रत्यवोचन् विचक्षणाः॥४०॥ निषिधेन्द्र निषिद्धारे ! भूचन्द्र ! तप दर्शनात् / अवृत्तमपि संवृत्तं जानीहि कुशलं हि नः // 41 // सदाफलस्य तुङ्गस्य सुमनोवृन्दमालिनः / तव कल्पद्रुमस्येव दुर्लभं देव ! दर्शनम् // 42 // कलावान् विमलः सौम्यः मुवृत्तो दक्षदुःखहृत् / देव ! त्वमिन्दुरुत्पन्नो वीरसेनकुलोदधेः // 43 // कुशाग्रनिशिता बाणा बुद्धिश्च तव नैषध ! / दानशक्त्या च कीर्त्या च त्वयाऽऽशाः परिपूरिताः॥४४॥ दण्डभृद् धनदो भास्वान् प्रचेताश्च त्वमेव हि / चतुर्णा लोकपालानामेकं रूपं भवान् भुवि // 45 // पद्मभृत् पद्मवासा च पद्मिनी पद्मलोचना / महापद्मप्रदा देवी पद्मानि च सति त्वयि // 46 // पदपद्मयुगं जुष्टं समुदा येन सेव्यते / स निर्धनोऽपि लक्ष्मीनां समुदायेन सेव्यते // 47 // सहसारिकृतत्रासः सत्रात त्वं कलारसः / सरलाशयताभासः सभातारोरुसाहसः // 48 // (पट्टबन्धः ) इयं शक्तिरियं भक्तिरिय प्रज्ञा च तावकी / क्षितौ कस्य नृपस्याद्य दृश्यते श्रूयतेऽथवा ? // 49 // गृहिणां यतयस्तीर्थ यतीनां गृहमेधिनः / पुण्यश्लोकं समालोक्य त्वामद्य मुदिता वयम् // 50 // III A III A THII