SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ II III AIII VIFII ARY बकुलं चक्रवचक्रे चम्पकं तोमरोपमम् / केतकं कर्णिशरवत् पुष्पास्त्रः प्रोषितस्त्रियाम् // 9 // एतस्मिन् समये राजा दिने क्वचिददर्दिने / प्रकाशकुट्टिमस्कन्धमध्यासामास नैषधः // 10 // विद्वद्भिर्वारनारीभिर्वयस्यैर्वरखेत्रिभिः / वृत्तो वैणविकैर्विष्वक वैतालिकविदूषकैः // 11 // ध्रुतशीलसमानेन महामित्रेण मन्त्रिणा / सहितः श्रुतशीलेन सालङ्कायनसूनुना // 12 // विश्वं विलोकयन् वर्षाविभूतिभरभूपितम् / ददर्श दृरतो वृद्धवान बहूनापततो मुनीन् ते कडारतरोत्तुङ्गजटामुकुटमौलयः। वहन्त इव सत्राग्निं रेजिरे भस्मभूषणाः // 14 // द्वारप्राप्ताः कृतार्धास्ते प्रत्युद्गम्य पुरोधसा / वर्णाश्रमगुरुं द्रष्टुं प्रविशन्ति स्म विस्मिताः // 15 // कर्णधारैरिव द्वाःस्थैर्वेश्मकक्षान्तराणि ते / वार्बुिद्वीपान्तराणीव दिग्मूढास्तत्र निन्यिरे // 16 // सहस्रशिखरं शुभ्रं कैलासमिव ते परम् / प्रासादमधिरोहन्तः परिश्रान्तास्तपस्विनः // 17 // मशङ्कादगातारते दूरं दुरतरदर्शिनः ! जामुनगनदात्या गाय दीलापट्टिमम् // 18 // कृपाणबाणतूणीरप्रमुखान्यायुधानि च / छत्रप्रकीर्णकादीनि नरेन्द्रककुदानि च // 19 // सिप्राचषकभृङ्गारपारीयायाणि कोटिशः। पात्राणि च पवित्राणि रत्नरौप्यमयानि च // 20 // चकोरकीरचक्राङ्गपिकपारापतादिकान् / भूषितान् भ्रमतः स्वैरं मत्तान् क्रीडापतत्त्रिणः // 21 / / ददृशुस्तत्र दिव्यादि वस्त्वेकैकं महीपतेः / आजन्मतोऽपि नामापि यस्य स्वप्नेऽपि न श्रुतम् // 22 / चतुर्भिः कलापकम्) PRII + III ISITE ISII II IIF II II II
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy