SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्धे कु सर्गः 2 आदितः कथनमेव मज्जातं हेतिशब्दमथ के कृतन्तः / श्रद्दधानहृदि वीरवरः सन् यत्र वै वितरणे च रणे च // 54 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमउत्पत्तिस्कन्धे प्रथमः सर्गः // 1 // नलस्य विलासः। RI III II A II III A MEIGATII ATHI III KI . प्रथमे उत्पत्तिस्कन्धे द्वितीयः सर्गः / स दिग्विजयमुद्दामं चक्रे शैशवशेषवान् / विदधे चाक्षयं कोशं कुशलः कोशलेश्वरः // 1 // ददौ दयितमुद्दामं दानं सततमर्थिनाम् / चकार प्रतिपूर्वाणां दानं सततमर्थिनाम् // 2 // दूरं दर्शितवान् वीरः प्रतिपत्तिं सदा सताम् / प्रतिपाद्य विपक्षाणां प्रतिपत्तिं सदासताम् // 3 // विहाय देशमादेशं बलं मुक्त्वा च कम्बलम् / चरणं च रणं मुक्त्वा भेजिरे यस्य वैरिणः // 4 // स्वतन्त्रः कृतवान् क्रीडां न्यस्ततन्त्रः स मन्त्रिषु / सौभाग्यसुन्दरः श्रीमान् राजा भोगपुरन्दरः // 5 // पुरोपवनवल्लीषु वारनारीवृतः स्वयम् / कदाचिदाचरत्युच्चैः पुष्पांवचयविभ्रमम् // 6 // इत्थं वीरविलासेन साम्राज्यं तस्य भुञ्जतः / सेवावसरवेदीव प्रावृट्कालः समाययौ // 7 // आसीद् गर्जति पर्जन्ये षड्जस्वरविराविणाम् / तूर्यत्रयमयी रम्या क्रीडा कापि कलापिनाम् // 8 // II | 3 |
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy