SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ IIIIIIIIIII FHIBI येनात्मरूपसम्पच्या सुपर्वाणोऽपि निर्जिताः / पार्थिवेषु बभूवैकः स पृथ्व्यां केवलं नलः // 45 // अथवा यः सहस्राक्षः शतमन्युः शतक्रतुः / वज्रपाणिः सुनासीरो मघवा मेघवाहनः // 46 // यः कल्पवृक्षलक्षाणि कामधेनुशतानि च / चिन्तामणिसहस्राणि प्रसादेन प्रयच्छति // 47 // सोऽपि यस्य प्रियाप्रेमपरमानं जिघत्सतः / अचिन्तितातिथीभावप्रतिपत्तिं प्रपन्नवान् 48 // (त्रिभिर्विशेषकम्) सर्वस्वं ददताऽपि येन समरे दत्तं न पृष्ठं द्विषां कोलीनाद् विभयांबभूव भुवने धीरेषु धुर्योऽपि यः। यः प्राज्ञोऽपि परापवादविषये मूर्खेषु मुख्योऽभवत् येनोचैः शिरसापि कीर्तिसमये चक्रे विनम्र शिरः // 49 // गङ्गौरिव चन्द्रभानुभिरिव क्षीराब्धिपूरैरिव पालेयरिख कैरवैरिव बृहन्मुक्ताकलापैरिव / प्रेकद्भिविभवेन यस्य परितः स्फीतैर्यशोभिर्जगत पूतं द्योतितमाततं शिशिरितं संवासितं भूषितम् // 50 // यस्मादमोघमहसः कनकोत्करेषु प्राप्तेषु मार्गणगणैर्गणनातिगेषु / उद्भूतभूरितरकालमहाभरेण ब्रीडानतानन इवाजनि कल्पवृक्षः // 51 // अधर्मा प्रस्वेदस्तुहिनरहितः कम्पमहिमा विना दीक्षां मौनं निरुपधिविधिःस्तम्भविभवः / अखेदो गात्राणामनिशमवसादश्च सुतरामरीणां स्त्रीणां च प्रभवति यमालोक्य बलिनम् // 52 // अरिनिकरकरङ्कप्रौढपर्यङ्कपीठे मदकलकरिकर्णप्रेरितेनेव येन / निरवधिनिरवद्यं निर्भयं निर्विकल्पं रणभुवि विजयश्री:रवीरेण भुक्ता // 53 // SIAHI 44 III III
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy