SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ || नलस्य II II प्रथमस्कन्धे सर्गः 1 // 2 // वर्णनम् / . II-III III AII वापीकूपप्रपाराममठप्रासादसाधकैः। जनानां जग्मुरारम्भैर्धाथैरेव वासराः / / 31 // नानामाङ्गल्यनिर्वृत्तनान्दीनिर्घोषनिर्भराः / निरन्तरोत्सवा ग्रामा रेजुर्विपुलसम्पदः // 32 // अतीत्य विषभृल्लोकमतिक्रम्य सुरालयम् / धर्मार्थकामसंपन्ना रेजे राजन्वती मही // 33 // काले कृषीवलापेक्षं ववृषुरि वारिदाः / स्वचक्रपरचक्रोत्थं भयं स्वमेऽपि नाभवत् // 34 // अस्त वसुधा क्षेत्रैःसस्य रत्नानि खानिभिः। आकरैः सारभाण्डानि काननैः करिपोतकान् // 35 // आसन् सप्रत्यया देवाः सप्रभावास्तपस्विनः। सविद्याः पाठकाः प्रायः सधना गृहमेधिनः / / 36 // धेनवः क्षीरवर्षिण्यः शाखिनश्च सदाफलाः / अक्षीणसलिला नद्यो जीवत्पुत्राश्च योषितः // 37 / / आरामाद् व्याकुलो नान्यो नाश्वत्थः पिष्पलात्परः / न कश्चिदितरश्वासीत् सरोगः सरसीरुहात् // 38 // आसीद्धन्धस्तडागानां वाद्यानां तलताडनम् / छेदस्तु कनकस्यैव दण्डश्छत्रस्य केवलम् // 39 // कौटिल्य केशपाशेषु काठिन्यं कुचमण्डले / चञ्चलत्वं च नेत्रेषु स्त्रीणामेव व्यवस्थितम् // 40 // कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः। कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् // 41 // वासरेभ्यो नमस्तेभ्यः सार्वभौमः स येष्वभूत् / धन्यास्तेऽपि निपीतं यैर्जनस्तद्वचनामृतम् // 42 // 'स कथं वर्ण्यते राजा यद्गुणग्रहणोद्यमे / प्रीतिगद्गदकण्ठानां स्खलन्ति विदुषां गिरः // 43 // तस्यैव हि विराजन्ते नलस्य गुणवर्णनाः / स्वर्गभोगोपभोगानां भोक्ता भूमिस्थितोऽपि यः // 44 // I AIII 2 // || A I
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy