________________ II श्रा पञ्चमे स्कन्धे MAIS LA II सर्गः 13 // 126 // इत्थमभ्यर्थितस्तेन सानुरोधः क्षितीश्वरः / अस्त्रमन्त्रं स्वयं सम्यक् तन्मुखेन गृहीतवान् // 59 // एवं तयोविहितसौहृदयोर्वनान्ते गन्धर्वपार्थिवकुलोत्थितयोरकस्मात् / एको ययौ सपदि सौमनसप्रदेशानन्योऽपि निर्भरसमृद्धिजुषो दशार्णान् // 60 // तत्र स्वयं विजयसेननरेश्वरेण प्रत्युद्गतेन विधिवद्विहितातिथेयः। पृथ्वीपतिः स निवसन्नुपकारिकायां सोत्कण्ठ एव शयने रजनीं निनाय // 61 // साध्यं विधिं प्रातरुपास्य सम्यक माङ्गल्यवृत्त्या कृतयुक्तवेषः।। महार्हमश्चस्थितराजलोकं स्वयम्वरस्थानमवाप सद्यः // 62 // इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे त्रयोदशः सर्गः // 13 // दमयन्त्या आश्वासनाय भास्करशिष्येण कथिता एकलावत्याः कथा // AllIAIFI ATARIATII पञ्चमे स्कन्धे चतुर्दशः सर्गः / तस्य स्थितवतस्तत्र रत्नसिंहासनं महत् / पठत्सु बन्दिवृन्देषु ध्वनत्सु पटहेषु च मनुष्यवाह्यमारुह्य यानं कन्याशतावृतम् / स्वयम्बरसभामध्यं प्रविवेश कलावती अथ सानन्दमुद्यम्य हेमदण्डधरं करम् / इति तस्याः प्रतीहारी चकार किल घोषणाम् SIELL - 1981 1980 FLERE // 1 // // 2 // युग्मम् // // 126 //