SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ IIIIIIIIIIIII-IIIIsle तदनुग्रहसञ्जातपरमप्रतिभाबलः / पदवाक्यप्रमाणेषु स निष्प्रतिमतां ययौ ततो दूतं पुरः प्रेक्ष्य सहैव गजसाधुना / चचाल शङ्खभूपालः कलावत्याः स्वयम्बरे संनिवेशितसैन्यस्य तस्य रेवानदीतटे / द्रुतमन्तर्जलात् कश्चिदुन्ममज महागजः सैन्यद्विपघटाटोपं सहसा तस्य पश्यतः / सलिलस्नानधौतापि मदलक्ष्मीरदीप्यत तुरगैस्तुरगाद् निघ्नन् स्थैरास्फालयन् स्थान् / सकलं व्याकुलं चक्रे चमूचक्रं क्षणेन सः तमापतन्तमुभ्रान्तमन्तकप्रतिम गजम् / अवध्यमपि शिक्षार्थ शङ्कः किश्चिदताडयत स कुम्भपतितं बाणं शैलशृङ्गमिवोद्वहन् / प्राप दिव्यं वपुः सद्यः सैन्यविस्मितमीक्षितैः प्रभावोपनतैर्दिव्यैः कुसुमैरवकीर्य सः / उवाच मौक्तिकासारं वितन्वन् दन्तकान्तिभिः राजन् ! गन्धर्वराजस्य जानीहि जनवल्लभम् / प्रियदर्शनसज्ञस्य तनयं मां प्रियंवदम् निर्लजं रममाणेन दिव्यस्त्रीभिः सहाथ मे / मया पूर्वमवज्ञातो मतङ्गाख्यो महामुनिः क्रुधा तेनाभिशप्तोऽहं जातो मत्तमतङ्गजः / भूयस्तदानुनीतः सन् स मुनिर्मामभाषत यदा मद्रेश्वरो राजा शङ्खस्त्वां प्रहरिष्यति / तदा प्रपत्स्यते शीघ्रं पुराणी प्रकृति भवान् सोऽहं संप्रति संप्राप्तः शापमोक्षं मनीषितम् / उपकर्तुः प्रियं कत्तुं किश्चिद् वाञ्छामि ते नृप! अवं प्रस्वापनं नाम्ना गान्धर्व तद् गृहाण मे / अहिंसा विजयश्चैव यत्प्रयोक्तुः फलद्वयम् कु फलद्वयम् // 45 // // 46 // / / 47 // // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // // 54 // DISIAISI ASIAFISIIIIIIle // 57 // // 58 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy