SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ // 42 // // 43 // // 44 // // 45 // भगवंस्त्वत्प्रसादेन संयुक्तोऽहं गृहश्रिया / चिरादद्य कृतार्थोऽस्मि किन्तु प्रष्टव्यमेव.मे इयं तव वधूः पूर्व प्राप्तापि न मया स्मृता / किमङ्गुलीयकं दृष्ट्वा भूयोऽपि स्मृतिमाययौ ? इति पृष्टः स्वयं राज्ञा मरीचिमुनिसत्तमः। ऊचे दुर्वाससः शापं तं मुद्रादर्शनावधिम् तं सर्वदमनं चापि पुत्र प्रतिवरं ददौ / प्रजानां भरणादेष भरताख्यो भवत्विति . इत्थं मरीचिमुनिना विहितप्रसादो विद्याधरैः परिवृतः शतशः समेतैः। पुत्रान्वितः सह शकुन्तलया प्रतस्थे भूयः पुरन्दरपुरप्रतिमं पुरं सः तदेतदद्भुतमिह पूज्यपूजनं व्यतिक्रमव्यतिकरजं सुदारुणं / शकुन्तलाचरितमपेक्ष्य चेतसा न भीमजे! क्षममनुशोचितुं तव इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे द्वादशः सर्गः // 12 // // 46 // // 47 // III-IIII III II IIIF IEO पञ्चमे स्कन्धे त्रयोदशः सर्गः। इति भास्करशिष्यस्य मुखादाकर्ण्य तां कथाम् / वैदर्भी स्वमभिप्रायं प्रकाशितवती गिरा भगवन् ! सत्यमेवेदं दुःखं सेहे शकुन्तला / सूक्ष्मदृष्ट्या विमृष्टे तु ततः कष्टं ममाधिकम् // 2 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy